श्रीरामरक्षास्तोत्रम् अथ श्रीरामरक्षास्तोत्रम् अतसीपुष्पसंकाशं पीतवाससमच्युतम् | ध्यात्वा वै पुंडरीकाक्ष श्रीरामं विष्णुमव्ययम् ||1|| पातु वो हृदयं रामः श्रीकंठः कंठमेव च | नाभिं त्रातु मखत्राता कटीं मे विश्वरक्षकः ||2|| करौ दाशरथिः पातु पादौ मे विश्वरूपधृक् | चक्षुषि पातु वै देवः सीतापतिरनुत्तमः ||3|| शिखां मे पातु विश्वात्मा कर्णौ मे पातु कामदः | पार्श्वयोस्तु सुरत्राता कालकोटिदुरासदः ||4|| अनंतः सर्वदा पातु शरीरं विश्वनायकः | जिह्वां मे पातु पापघ्नो लोकशिक्षाप्रवर्तकः ||5|| राघवः पातु मे दंतान् केशान् रक्षतु केशवः | सक्थिनी पातु मे दत्त विजयो नाम विश्वसृक् ||6|| एतां रामबलोपेतां रक्षां यो वै पुमान् पठेत् | स चिरायुः सुखी विद्वान् लभते दिव्यसंपदम् ||7|| रक्षां करोति भूतेभ्यः सदा रक्षातु वैष्णवी | रामेति रामभद्रेति रामचंद्रेति यः स्मरेत् ||8|| विमुक्तः य नरः पापात् मुक्तिं प्राप्नोति शाशवतीम् | वसिष्ठेन इदं प्रोक्तं गुरुवे विष्णुरूपिणे ||9|| ततो मे ब्रह्मणः प्राप्तं मयोक्तं नारदं प्रति | नारदेन तु भूलोकॆ प्रापितं सुजनेष्विह ||10|| सुप्त्वावाथ गृहे वापि मार्गे गच्छति एव वा | ये पठंति नरश्रेष्ठा- स्ते ज्ञेयाः पुण्यभागिनः ||11|| || इति श्रीपद्मपुराणोक्तं श्रीरामरक्षास्तोत्रम् ||