atha śrīrāmarakṣāstotram
atasīpuṣpasaṃkāśaṃ
pītavāsasamacyutam |
dhyātvā vai puṃḍarīkākṣa
śrīrāmaṃ viṣṇumavyayam ||1||


pātu vo hṛdayaṃ rāmaḥ
śrīkaṃṭhaḥ kaṃṭhameva ca |
nābhiṃ trātu makhatrātā
kaṭīṃ me viśvarakṣakaḥ ||2||


karau dāśarathiḥ pātu
pādau me viśvarūpadhṛk |
cakṣuṣi pātu vai devaḥ
sītāpatiranuttamaḥ ||3||


śikhāṃ me pātu viśvātmā
karṇau me pātu kāmadaḥ |
pārśvayostu suratrātā
kālakoṭidurāsadaḥ ||4||


anaṃtaḥ sarvadā pātu
śarīraṃ viśvanāyakaḥ |
jihvāṃ me pātu pāpaghno
lokaśikṣāpravartakaḥ ||5||


rāghavaḥ pātu me daṃtān
keśān rakṣatu keśavaḥ |
sakthinī pātu me datta
vijayo nāma viśvasṛk ||6||


etāṃ rāmabalopetāṃ
rakṣāṃ yo vai pumān paṭhet |
sa cirāyuḥ sukhī vidvān
labhate divyasaṃpadam ||7||


rakṣāṃ karoti bhūtebhyaḥ
sadā rakṣātu vaiṣṇavī |
rāmeti rāmabhadreti
rāmacaṃdreti yaḥ smaret ||8||


vimuktaḥ ya naraḥ pāpāt
muktiṃ prāpnoti śāśavatīm |
vasiṣṭhena idaṃ proktaṃ
guruve viṣṇurūpiṇe ||9||


tato me brahmaṇaḥ prāptaṃ
mayoktaṃ nāradaṃ prati |
nāradena tu bhūlokĕ
prāpitaṃ sujaneṣviha ||10||


suptvāvātha gṛhe vāpi
mārge gacchati eva vā |
ye paṭhaṃti naraśreṣṭhā-
ste jñeyāḥ puṇyabhāginaḥ ||11||


|| iti śrīpadmapurāṇoktaṃ śrīrāmarakṣāstotram ||