अथ श्रीरामरक्षास्तोत्रम्
अतसीपुष्पसंकाशं
पीतवाससमच्युतम् |
ध्यात्वा वै पुंडरीकाक्ष
श्रीरामं विष्णुमव्ययम् ||1||


पातु वो हृदयं रामः
श्रीकंठः कंठमेव च |
नाभिं त्रातु मखत्राता
कटीं मे विश्वरक्षकः ||2||


करौ दाशरथिः पातु
पादौ मे विश्वरूपधृक् |
चक्षुषि पातु वै देवः
सीतापतिरनुत्तमः ||3||


शिखां मे पातु विश्वात्मा
कर्णौ मे पातु कामदः |
पार्श्वयोस्तु सुरत्राता
कालकोटिदुरासदः ||4||


अनंतः सर्वदा पातु
शरीरं विश्वनायकः |
जिह्वां मे पातु पापघ्नो
लोकशिक्षाप्रवर्तकः ||5||


राघवः पातु मे दंतान्
केशान् रक्षतु केशवः |
सक्थिनी पातु मे दत्त
विजयो नाम विश्वसृक् ||6||


एतां रामबलोपेतां
रक्षां यो वै पुमान् पठेत् |
स चिरायुः सुखी विद्वान्
लभते दिव्यसंपदम् ||7||


रक्षां करोति भूतेभ्यः
सदा रक्षातु वैष्णवी |
रामेति रामभद्रेति
रामचंद्रेति यः स्मरेत् ||8||


विमुक्तः य नरः पापात्
मुक्तिं प्राप्नोति शाशवतीम् |
वसिष्ठेन इदं प्रोक्तं
गुरुवे विष्णुरूपिणे ||9||


ततो मे ब्रह्मणः प्राप्तं
मयोक्तं नारदं प्रति |
नारदेन तु भूलोकॆ
प्रापितं सुजनेष्विह ||10||


सुप्त्वावाथ गृहे वापि
मार्गे गच्छति एव वा |
ये पठंति नरश्रेष्ठा-
स्ते ज्ञेयाः पुण्यभागिनः ||11||


|| इति श्रीपद्मपुराणोक्तं श्रीरामरक्षास्तोत्रम् ||