śrīrāmapaṁcakam atha śrīrāmapaṁcakam prātaḥ smarāmi raghunāthapadāraviṁdaṁ maṁdasmitaṁ madhurabhāṣaviśālaghālam | karṇāvalaṁbicalakuṁḍalalolagaṁḍaṁ karṇāṁtadīrghanayanaṁ nayanābhirāmam ||1|| prātarbhajāmi raghunāthakarāraviṁdaṁ rakṣogaṇāya bhayadaṁ varadaṁ dvijebhyaḥ | yadrājyasaṁsadi vibhajya maheśacāpaṁ sītākaragrahaṇamaṁḍalamāpa sadyaḥ ||2|| prātarnamāmi raghunāthapadāraviṁdaṁ vajrāṁkuśādiśubharekhadhvajāvahaṁ me | yogīṁdramānasamadhuvratasevyamānaṁ śāpāpahaṁ sapadi gautamadharmapatnyāḥ||3|| prātaḥ śraye śrutinutāṁ raghunāthakīrtiṁ nīlāṁbudotpalasitetararatnanīlām | āmuktavauktikavibhūṣaṇabhūṣaṇāḍyāṁ dhyeyāṁ samastamunibhirjanamṛtyuhaṁtrīm ||4|| prātarvadāmi vacasā raghunāthanāma vāgdoṣahāri sakalaṁ śamalaṁ nihaṁti | yat pārvati svapatinā saha bhoktukāmā prītyā sahasraharināmasamaṁ jajāpa ||5|| yaḥ ślokapaṁcakamidaṁ niyataṁ paṭhettu prātaḥ prabhātasamaye puruṣaḥ prabuddhaḥ | śrīrāmakiṁkarajaneṣu sa eva mukhyo bhūtvā prayāti harilokamananyalabhyam ||6|| vādirājayati proktaṁ paṁcakaṁ jānakīpateḥ | śravaṇāt sarvapāpaghnaṁ paṭhanāt mokṣadāyakam ||7|| || iti śrīvādirājatīrtha viracitaṁ śrīrāmapaṁcakam ||