atha śrīrāmapaṁcakam
prātaḥ smarāmi raghunāthapadāraviṁdaṁ
maṁdasmitaṁ madhurabhāṣaviśālaghālam |


karṇāvalaṁbicalakuṁḍalalolagaṁḍaṁ
karṇāṁtadīrghanayanaṁ nayanābhirāmam ||1||


prātarbhajāmi raghunāthakarāraviṁdaṁ
rakṣogaṇāya bhayadaṁ varadaṁ dvijebhyaḥ |


yadrājyasaṁsadi vibhajya maheśacāpaṁ
sītākaragrahaṇamaṁḍalamāpa sadyaḥ ||2||


prātarnamāmi raghunāthapadāraviṁdaṁ
vajrāṁkuśādiśubharekhadhvajāvahaṁ me |


yogīṁdramānasamadhuvratasevyamānaṁ
śāpāpahaṁ sapadi gautamadharmapatnyāḥ||3||


prātaḥ śraye śrutinutāṁ raghunāthakīrtiṁ
nīlāṁbudotpalasitetararatnanīlām |


āmuktavauktikavibhūṣaṇabhūṣaṇāḍyāṁ
dhyeyāṁ samastamunibhirjanamṛtyuhaṁtrīm ||4||


prātarvadāmi vacasā raghunāthanāma
vāgdoṣahāri sakalaṁ śamalaṁ nihaṁti |


yat pārvati svapatinā saha bhoktukāmā
prītyā sahasraharināmasamaṁ jajāpa ||5||


yaḥ ślokapaṁcakamidaṁ niyataṁ paṭhettu
prātaḥ prabhātasamaye puruṣaḥ prabuddhaḥ |


śrīrāmakiṁkarajaneṣu sa eva mukhyo
bhūtvā prayāti harilokamananyalabhyam ||6||


vādirājayati proktaṁ paṁcakaṁ jānakīpateḥ |


śravaṇāt sarvapāpaghnaṁ paṭhanāt mokṣadāyakam ||7||


|| iti śrīvādirājatīrtha viracitaṁ śrīrāmapaṁcakam ||