अथ श्रीरामपंचकम्
प्रातः स्मरामि रघुनाथपदारविंदं
मंदस्मितं मधुरभाषविशालघालम् |


कर्णावलंबिचलकुंडललोलगंडं
कर्णांतदीर्घनयनं नयनाभिरामम् || १||


प्रातर्भजामि रघुनाथकरारविंदं
रक्षोगणाय भयदं वरदं द्विजेभ्यः |


यद्राज्यसंसदि विभज्य महेशचापं
सीताकरग्रहणमंडलमाप सद्यः || २||


प्रातर्नमामि रघुनाथपदारविंदं
वज्रांकुशादिशुभरेखध्वजावहं मे |


योगींद्रमानसमधुव्रतसेव्यमानं
शापापहं सपदि गौतमधर्मपत्न्याः|| ३||


प्रातः श्रये श्रुतिनुतां रघुनाथकीर्तिं
नीलांबुदोत्पलसितेतररत्ननीलाम् |


आमुक्तवौक्तिकविभूषणभूषणाड्यां
ध्येयां समस्तमुनिभिर्जनमृत्युहंत्रीम् || ४||


प्रातर्वदामि वचसा रघुनाथनाम
वाग्दोषहारि सकलं शमलं निहंति |


यत् पार्वति स्वपतिना सह भोक्तुकामा
प्रीत्या सहस्रहरिनामसमं जजाप || ५||


यः श्लोकपंचकमिदं नियतं पठेत्तु
प्रातः प्रभातसमये पुरुषः प्रबुद्धः |


श्रीरामकिंकरजनेषु स एव मुख्यो
भूत्वा प्रयाति हरिलोकमनन्यलभ्यम् || ६||


वादिराजयति प्रोक्तं पंचकं जानकीपतेः |


श्रवणात् सर्वपापघ्नं पठनात् मोक्षदायकम् || ७||


|| इति श्रीवादिराजतीर्थ विरचितं श्रीरामपंचकम् ||