rīrāmadvādaśanāmastotram atha śrīrāmadvādaśanāmastotram prathamaṁ śrīkaraṁ vidyāt dvitīyaṁ dāśarathyakam | tṛtīyaṁ rāmacaṁdraṁ ca caturthaṁ rāvaṇāṁtakam ||1|| paṁcamaṁ lokapūjyaṁ ca ṣaṣṭhakaṁ jānakīpriyam | saptamaṁ vāsudevaṁ ca rāghaveṁdraṁ tathā'ṣṭamam ||2|| navamaṁ puṁḍarīkākṣaṁ daśamaṁ lakṣmaṇāgrajam | ekādaśaṁ ca goviṁdaṁ dvādaśaṁ setubaṁdhanam ||3|| etaddvāśanāmāni trikāle yaḥ paṭhennaraḥ | dāridyradoṣanirmukto dhanadhānyasamṛddhimān ||4|| janavaśyaṁ rājavaśyaṁ sarvakāryaphalaṁ labhet | ardharātre japennityaṁ sarvaduḥkhavināśavān ||5|| || iti śrī brahmāṁḍapurāṇe brahmanāradasaṁvāde śrīrāmadvādaśanāmastotram ||