atha śrīrāmadvādaśanāmastotram
prathamaṁ śrīkaraṁ vidyāt dvitīyaṁ dāśarathyakam |


tṛtīyaṁ rāmacaṁdraṁ ca caturthaṁ rāvaṇāṁtakam ||1||


paṁcamaṁ lokapūjyaṁ ca ṣaṣṭhakaṁ jānakīpriyam |


saptamaṁ vāsudevaṁ ca rāghaveṁdraṁ tathā'ṣṭamam ||2||


navamaṁ puṁḍarīkākṣaṁ daśamaṁ lakṣmaṇāgrajam |


ekādaśaṁ ca goviṁdaṁ dvādaśaṁ setubaṁdhanam ||3||


etaddvāśanāmāni trikāle yaḥ paṭhennaraḥ |


dāridyradoṣanirmukto dhanadhānyasamṛddhimān ||4||


janavaśyaṁ rājavaśyaṁ sarvakāryaphalaṁ labhet |


ardharātre japennityaṁ sarvaduḥkhavināśavān ||5||


|| iti śrī brahmāṁḍapurāṇe brahmanāradasaṁvāde śrīrāmadvādaśanāmastotram ||