śrīraghuvaryatīrthastutiḥ atha śrīraghuvaryatīrthastutiḥ raghunāthakarābjōtthaṁ mūlarāmapadārcakam | raghuvaryamahaṁ vaṁdē dēvārcābhāgyasiddhayē ||1|| pengoṁḍānāmakē grāmē hanūmatsthāpakaṁ munim | raghuvaryamahaṁ vaṁdē prāṇārcābhāgyasiddhayē ||2|| bhīmānadī dadau mārgaṁ yasmai rāmayutāya tam | raghuvaryamahaṁ vaṁdē bhavōttāraṇasiddhayē ||3|| raghūttamagurōstārasyōpadēśavidhāyakam | raghuvaryamahaṁ vaṁdē sanmaṁtrajapasiddhayē ||4|| sacchāstraṁ pāṭhayaṁtaṁ śrīraghūttamamuniṁ prati | raghuvaryamahaṁ vaṁdē sacchāstrajñānasiddhayē ||5|| maṁtrākṣatapradānēna satputraprāpakaṁ gurum | raghuvaryamahaṁ vaṁdē satputraprāptisiddhayē ||6|| raghūttamamunēḥ svapna upadēśapradāyakam | raghuvaryamahaṁ vaṁdē hyaśrutajñānasiddhayē ||7|| raghūttamamunidvārā maṭhavaibhavavardhakam | raghuvaryamahaṁ vaṁdē sadvaibhavasusiddhayē ||8|| gajagahvaragaṁ tuṁgabhadrātīranivāsinam | raghuvaryamahaṁ vaṁdē nadīsnānasusiddhayē ||9|| padmanābhakavīṁdrādipūrvē saṁsthitamādarāt | raghuvaryamahaṁ vaṁdē gurvanugrahasiddhayē ||10|| satyātmaracitaṁ padyadaśakaṁ yaḥ paṭhēt sudhīḥ | tasyaitāḥ siddhayaḥ sarvā hastagā nātra saṁśayaḥ ||11|| || iti śrīsatyātmatīrthaviracitā śrīraghuvaryatīrthastutiḥ ||