atha śrīraghuvaryatīrthastutiḥ
raghunāthakarābjōtthaṁ mūlarāmapadārcakam |
raghuvaryamahaṁ vaṁdē dēvārcābhāgyasiddhayē ||1||


pengoṁḍānāmakē grāmē hanūmatsthāpakaṁ munim |
raghuvaryamahaṁ vaṁdē prāṇārcābhāgyasiddhayē ||2||


bhīmānadī dadau mārgaṁ yasmai rāmayutāya tam |
raghuvaryamahaṁ vaṁdē bhavōttāraṇasiddhayē ||3||


raghūttamagurōstārasyōpadēśavidhāyakam |
raghuvaryamahaṁ vaṁdē sanmaṁtrajapasiddhayē ||4||


sacchāstraṁ pāṭhayaṁtaṁ śrīraghūttamamuniṁ prati |
raghuvaryamahaṁ vaṁdē sacchāstrajñānasiddhayē ||5||


maṁtrākṣatapradānēna satputraprāpakaṁ gurum |
raghuvaryamahaṁ vaṁdē satputraprāptisiddhayē ||6||


raghūttamamunēḥ svapna upadēśapradāyakam |
raghuvaryamahaṁ vaṁdē hyaśrutajñānasiddhayē ||7||


raghūttamamunidvārā maṭhavaibhavavardhakam |
raghuvaryamahaṁ vaṁdē sadvaibhavasusiddhayē ||8||


gajagahvaragaṁ tuṁgabhadrātīranivāsinam |
raghuvaryamahaṁ vaṁdē nadīsnānasusiddhayē ||9||


padmanābhakavīṁdrādipūrvē saṁsthitamādarāt |
raghuvaryamahaṁ vaṁdē gurvanugrahasiddhayē ||10||


satyātmaracitaṁ padyadaśakaṁ yaḥ paṭhēt sudhīḥ |
tasyaitāḥ siddhayaḥ sarvā hastagā nātra saṁśayaḥ ||11||


|| iti śrīsatyātmatīrthaviracitā śrīraghuvaryatīrthastutiḥ ||