|| अथ श्रीरघूत्तमगुरुस्तोत्रम् ॥


गंभीराशयगुंभसंभृतवच:संदर्भगर्भोल्लसत्-
टीकाभावविबोधनाय जगतां यस्यावतारोऽजनि ।
तत्तादृक्षदुरंतसंतततप:संतानसंतोषित-
श्रीकांतं सुगुणं रघूत्तमगुरुं वंदे परं देशिकम् ॥1॥


सच्छास्त्रामलभावबोधकिरणइ: संवर्धयन् मध्वसत्-
सिद्धांताब्धिमनंतशिष्यकुमुदव्रातं विकासं नयन् ।
उद्भूतो रघुवर्यतीर्थजलधेस्तापत्रयं त्रासयन्
यस्तं नौमि रघूत्तमाख्यशशिनं श्रीविष्णुपादाश्रयम् ॥2॥


उद्यन्मार्तंडसंकाशं दंडमालाकमंडलून् ।
धरं कौपीनसूत्रं च सीताराघवमानसम् ॥3॥


श्रीनिवासेन वंद्यांघ्रिं तुलसीदामभूषणम् ।
ध्यायेद्रघूत्तमगुरुं सर्वसौख्यप्रदं नृणाम् ॥4॥


रघूत्तमगुरुं नौमि शांत्यादिगुणमंडितम् ।
रघूत्तमपदद्वंद्वकंजभृंगायितांतरम् ॥5॥


रघूत्तमगुरुं वंदे रघूत्तमपदार्चकम् ।
गांभीर्येणार्थबाहुल्यटीकातात्पर्यबोधकम् ॥6॥


भावबोधकृतं नौमि भावभावितभावुकम् ।
भावभाजं भावजादिपरीभावपरायणम् ॥7॥


संन्यायविवृतेष्टीकाशेषसंपूर्णकारिणम् ।
टीकां दृष्ट्वा पेटिकानां निचयं च चकार य:
प्रमेयमणिमालानां स्थापनाय महामति: ॥8॥


यच्छिष्यशिष्यशिष्याद्याष्टिप्पण्याचार्यसंज्ञिता: |
तमलं भावबोधार्यं भूयो भूयो नमाम्यहम् ॥9॥


शुकेन शांत्यादिषु वाङ्मयेषु व्यासेन dhairyeM.abudhinopameyam |
मनोजजित्यां मनसां हि पत्या रघूत्तमाख्यं स्वगुरुं नमामि ॥10॥


राम राम तव पादपंकजं चिंतयामि भवबंधमुक्तये ।
वंदितं सुरनरेंद्रमौलिभिर्ध्यायते मनसि योगिभि: सदा ॥11॥


पिनाकिनीरसंजुष्टदेशे वासमनोरमम् ।
पिनाकिपूज्यश्रीमध्वशास्त्रवार्धिनिशाकरम् ॥12॥


पंचकैर्भावबोधाख्यैर्ग्रंथै: पंच लसन्मुखै: |
तत्त्वविज्ञापकै: स्वानामुपमेयं पिनाकिना ॥13॥


गांभीर्ये सर्वदुर्वादिगिरिपक्षविदारणे ।
विषयेषु विरागित्वे चोपमेयं पिनाकिना ॥14॥


धरणे भगवन्मूर्तेर्भरणे भक्तसंतते: |
विना विना चोपमेयं मेयं तत्त्वप्रकाशने ॥15॥


गुरुत्वेऽखिललोकानां प्रदानेऽभीष्टसंतते: |
शिष्येभ्यस्तत्त्वविज्ञानप्रदाने परमं गुरुम् ॥16॥


सदाररामपादाब्जसदारतिसुधाकरम् ।
सदाऽरिभेदने विष्णुगदारिसदृशं सदा ॥17॥


रघुनाथांघ्रिसद्भक्तौ रघुनाथानुजायितम् ।
रघुनाथार्यपाण्युत्थरघुवर्यकरोदितम् ॥18॥


वेदेशार्चितपादाब्जं वेदेशांघ्र्यब्जपूजकम् ।
रघूत्तमगुरुं वंदे रघूत्तमपदार्चकम् ॥19॥


रघूत्तमगुरुस्तोत्रस्याष्टकं य: पठेन्नर: |
रघूत्तमप्रसादाच्च स सर्वाभीष्टभाग्भवेत् ॥20॥


यद्वृंदावनपूर्वत: फलवती धात्री जगत्पावनी
याम्यायां तु पिनाकिनी चलदलो मूर्तित्रयाधिष्ठित: |
वारुण्यां दिशि वामत: प्रतिकृतौ छायाकृता तिंत्रिणी
तद्वृंदावनमध्यगो गुरुवरो भूयात् स न: श्रेयसे ॥21॥


प्रणमत्कामधेनुं च भजत्सुरतरूपमम् ।
श्रीभावबोधकृत्पादचिंतामणिमुपास्महे ॥22॥


|| इति श्रीरघूत्तमगुरुस्तोत्रम् ॥