अथ श्रीरघूत्तममंगलाष्टकं
श्रीमद्य्वाससुतीर्थपूज्यचरणश्रीपादराट्संस्तुत-
श्रीमच्छ्रीरघुनाथतीर्थयमिसद्धस्तोदयात् सद्गुरोः |
धीरश्रीरघुवर्यतीर्थमुनितः संप्राप्ततुर्याश्रमः
योगीशव्रतिराट् रघूत्तमगुरुः कुर्यात् सदा मंगलं ||1||


श्रीमद्रामपदाब्जभक्तिभरितः श्रीव्याससेवारतः
सन्मान्योरुसमीरवंशविलसत्सत्कीर्तिविस्फारकः |
प्रीत्यर्थं पुरुषोत्तमस्य सततं शास्त्रार्थचर्चाचणः
योगीशव्रतिराट् रघूत्तमगुरुः कुर्यात् सदा मंगलं ||2||


वाचं वाचमनंतबुद्धिसुकृतं शास्त्रं सदा शुद्धिमान्
जापं जापममोघमंत्रनिवहं संप्राप्तसिद्ध्यष्टकः |
ध्यायं ध्यायममेयमूर्तिममलां जातापरोक्षः सुधीः
योगीशव्रतिराट् रघूत्तमगुरुः कुर्यात् सदा मंगलं ||3||


यद्वृंदावनसेवया सुविपुला विद्यानवद्या भवेत्
यन्नामग्रहणेन पापनिचयो दह्येत निश्चप्रचं |
यन्नामस्मरणेन खेदनिवहात् संकृष्यते सज्जनः
योगीशव्रतिराट् रघूत्तमगुरुः कुर्यात् सदा मंगलं ||4||


तारेशाच्छपिनाकिनीसुतटिनीतीरे पिनाकिस्तुते
द्वारे मोक्षनिकेतनस्य वसुधासारे सुखासारकृत् |
योगीड्यो महिमा हि यस्य परमः पारे गिरां मादृशां
योगीशव्रतिराट् रघूत्तमगुरुः कुर्यात् सदा मंगलं ||5||


बाल्येऽध्यापकतोऽवमानसुमहाशल्यानुविद्धांतरः
कल्ये स्वप्नगुरूदितेन हि सुधातुल्येन सूर्यग्रणीः |
कुल्येन द्विजमंडलेन महितः स्वल्पेतरेषां सुधा-
कुल्यानंदकरो रघूत्तमगुरुः कुर्यात् सदा मंगलं ||6||


सूर्याश्चर्यकरोपलब्धविभवः सूर्यातुलोरुप्रभः
भूर्याचार्यसुसेवकेष्टफलदस्तुर्याश्रितानुग्रहः |
स्वर्याताच्छयशास्तपोऽधिमहिमैश्वर्यालयोंहोलयः
वर्याचार्यगुरू रघूत्तमगुरुः कुर्यात् सदा मंगलं ||7||


वैराग्यादिगुणाकरो वनकरो दाने सदोद्यत्करो
भास्वद्भक्तिचिदुत्करो जयकरः श्रीशांघ्रिसत्किंकरः |
दोषांकूरमरुः श्रितामरतरुर्दुवादवृक्षत्सरुः
मर्त्यातीतगुरू रघूत्तमगुरुः कुर्यात् सदा मंगलं ||8||


सर्वज्ञप्रियसज्जयार्यविवृतेः भावावबोधामृती-
भावाढ्याः सुकृतीर्विधाय विशयाभावाय सुज्ञानिनां |
सेवानम्रजनेष्टदानमहसा देवावनीक्ष्मारुहो
व्रीडापादयिता रघूत्तमगुरुः कुर्यात् सदा मंगलं ||9||


रामारामयमींद्रवंद्यचरणः सामादिमानोरुमः
आम्नायादिसुगेयमेयमहिमाश्रीमूलरामार्चकः |
सीमा सत्करुणारसस्य चरमा सोमायमानो मुनि-
स्तोमानां व्रतिराट् रघूत्तमगुरुः कुर्यात् सदा मंगलं ||10


वेदव्यासोरुयोगी यदुपतिसुगुरुर्वंद्यवेदेशभिक्षुः
विद्यावद्वर्यधुर्यप्रथितविवरणग्रंथनिर्माणवित्तः |
विद्याधीशोऽपि तद्वद् बुधजनमणयो यस्य शिष्या प्रशिष्याः
सोऽयं श्रीयोगिराजो रघुवरतनयो मंगलान्यातनोतु ||


काशीकांचीसुमायाहिमगिरिमधुराद्वारकावेंकटाद्रि-
श्रीरंगक्षेत्रपूर्वत्रिभुवनविलसत्पुण्यवृंदावनस्थः |
गुल्मादिव्याधिहर्ता ग्रहजनितमहाभीतिविध्वंसकर्ता
भूतप्रेतादिभेदी रघुवरतनयो मंगलान्यातनोतु ||12||


मूढाग्रणीः वेंकटभट्टसूदः
सूर्यग्रगण्योऽभवदात्मवेदी |
यस्य प्रसादात् स गुरुप्रबर्हो
विद्यामबाधां विपुलां प्रदद्यात् ||13||


न्यायामृतं न्यायवचोविशेषैः
सुसारभूतं सुघनत्वमाप्तं |
प्रवाहयामास तरंगिणीमिषात्
स व्यासरामोऽपि तदीयशिष्यः ||14||


|| इति श्रीरघूत्तमतीर्थमंगलस्तुतिः ||