श्रीरघूत्तममंगलाष्टकं अथ श्रीरघूत्तममंगलाष्टकं श्रीमद्य्वाससुतीर्थपूज्यचरणश्रीपादराट्संस्तुत- श्रीमच्छ्रीरघुनाथतीर्थयमिसद्धस्तोदयात् सद्गुरोः | धीरश्रीरघुवर्यतीर्थमुनितः संप्राप्ततुर्याश्रमः योगीशव्रतिराट् रघूत्तमगुरुः कुर्यात् सदा मंगलं ||1|| श्रीमद्रामपदाब्जभक्तिभरितः श्रीव्याससेवारतः सन्मान्योरुसमीरवंशविलसत्सत्कीर्तिविस्फारकः | प्रीत्यर्थं पुरुषोत्तमस्य सततं शास्त्रार्थचर्चाचणः योगीशव्रतिराट् रघूत्तमगुरुः कुर्यात् सदा मंगलं ||2|| वाचं वाचमनंतबुद्धिसुकृतं शास्त्रं सदा शुद्धिमान् जापं जापममोघमंत्रनिवहं संप्राप्तसिद्ध्यष्टकः | ध्यायं ध्यायममेयमूर्तिममलां जातापरोक्षः सुधीः योगीशव्रतिराट् रघूत्तमगुरुः कुर्यात् सदा मंगलं ||3|| यद्वृंदावनसेवया सुविपुला विद्यानवद्या भवेत् यन्नामग्रहणेन पापनिचयो दह्येत निश्चप्रचं | यन्नामस्मरणेन खेदनिवहात् संकृष्यते सज्जनः योगीशव्रतिराट् रघूत्तमगुरुः कुर्यात् सदा मंगलं ||4|| तारेशाच्छपिनाकिनीसुतटिनीतीरे पिनाकिस्तुते द्वारे मोक्षनिकेतनस्य वसुधासारे सुखासारकृत् | योगीड्यो महिमा हि यस्य परमः पारे गिरां मादृशां योगीशव्रतिराट् रघूत्तमगुरुः कुर्यात् सदा मंगलं ||5|| बाल्येऽध्यापकतोऽवमानसुमहाशल्यानुविद्धांतरः कल्ये स्वप्नगुरूदितेन हि सुधातुल्येन सूर्यग्रणीः | कुल्येन द्विजमंडलेन महितः स्वल्पेतरेषां सुधा- कुल्यानंदकरो रघूत्तमगुरुः कुर्यात् सदा मंगलं ||6|| सूर्याश्चर्यकरोपलब्धविभवः सूर्यातुलोरुप्रभः भूर्याचार्यसुसेवकेष्टफलदस्तुर्याश्रितानुग्रहः | स्वर्याताच्छयशास्तपोऽधिमहिमैश्वर्यालयोंहोलयः वर्याचार्यगुरू रघूत्तमगुरुः कुर्यात् सदा मंगलं ||7|| वैराग्यादिगुणाकरो वनकरो दाने सदोद्यत्करो भास्वद्भक्तिचिदुत्करो जयकरः श्रीशांघ्रिसत्किंकरः | दोषांकूरमरुः श्रितामरतरुर्दुवादवृक्षत्सरुः मर्त्यातीतगुरू रघूत्तमगुरुः कुर्यात् सदा मंगलं ||8|| सर्वज्ञप्रियसज्जयार्यविवृतेः भावावबोधामृती- भावाढ्याः सुकृतीर्विधाय विशयाभावाय सुज्ञानिनां | सेवानम्रजनेष्टदानमहसा देवावनीक्ष्मारुहो व्रीडापादयिता रघूत्तमगुरुः कुर्यात् सदा मंगलं ||9|| रामारामयमींद्रवंद्यचरणः सामादिमानोरुमः आम्नायादिसुगेयमेयमहिमाश्रीमूलरामार्चकः | सीमा सत्करुणारसस्य चरमा सोमायमानो मुनि- स्तोमानां व्रतिराट् रघूत्तमगुरुः कुर्यात् सदा मंगलं ||10 वेदव्यासोरुयोगी यदुपतिसुगुरुर्वंद्यवेदेशभिक्षुः विद्यावद्वर्यधुर्यप्रथितविवरणग्रंथनिर्माणवित्तः | विद्याधीशोऽपि तद्वद् बुधजनमणयो यस्य शिष्या प्रशिष्याः सोऽयं श्रीयोगिराजो रघुवरतनयो मंगलान्यातनोतु || काशीकांचीसुमायाहिमगिरिमधुराद्वारकावेंकटाद्रि- श्रीरंगक्षेत्रपूर्वत्रिभुवनविलसत्पुण्यवृंदावनस्थः | गुल्मादिव्याधिहर्ता ग्रहजनितमहाभीतिविध्वंसकर्ता भूतप्रेतादिभेदी रघुवरतनयो मंगलान्यातनोतु ||12|| मूढाग्रणीः वेंकटभट्टसूदः सूर्यग्रगण्योऽभवदात्मवेदी | यस्य प्रसादात् स गुरुप्रबर्हो विद्यामबाधां विपुलां प्रदद्यात् ||13|| न्यायामृतं न्यायवचोविशेषैः सुसारभूतं सुघनत्वमाप्तं | प्रवाहयामास तरंगिणीमिषात् स व्यासरामोऽपि तदीयशिष्यः ||14|| || इति श्रीरघूत्तमतीर्थमंगलस्तुतिः ||