॥ अथ श्रीराघवेंद्रस्तोत्रम् ॥


श्रीपूर्णबोधगुरुतीर्थपयोब्धिपारा
कामारिमाक्षविषमाक्षशिर:स्पृशंती ।
पूर्वोत्तरामिततरंगचरत्सुहंसा
देवालिसेवितपरांघ्रिपयोजलग्ना ॥१॥


जीवेशभेदगुणपूर्तिजगत्सुसत्त्व-
नीचोच्चभावमुखनक्रगणै: समेता ।
दुर्वाद्यजापतिगिलैर्गुरुराघवेंद्र-
वाग्देवतासरिदमुं विमलीकरोतु ॥२॥


श्रीराघवेंद्र: सकलप्रदाता
स्वपादकंजद्वयभक्तिमद्भ्य: ।
अघाद्रिसंभेदनदृष्टिवज्र:
क्षमासुरेंद्रोऽवतु मां सदाऽयम् ॥३॥


श्रीराघवेंद्रो हरिपादकंज-
निषेवणाल्लब्धसमस्तसंपत् ।
देवस्वभावो दिविजद्रुमोऽय-
मिष्टप्रदो मे सततं स भूयात् ॥४॥


भव्यस्वरूपो भवदु:खतूल-
संघाग्निचर्य: सुखधैर्यशाली ।
समस्तदुष्टग्रहनिग्रहेशो
दुरत्ययोपप्लवसिंधुसेतु: ॥५॥


निरस्तदोषो निरवद्यवेष:
प्रत्यर्थिमूकत्वनिदानभाष: ।
विद्वत्परिज्ञेयमहाविशेषो
वाग्वैखरीनिर्जितभव्यशेष: ॥६॥


संतानसंपत्परिशुद्धभक्ति-
विज्ञानवाग्देहसुपाटवादीन् ।
दत्वा शरीरोत्थसमस्तदोषान्
हत्वा स नोऽव्याद्गुरुराघवेंद्र: ॥७॥


यत्पादोदकसंचय: सुरनदीमुख्यापगासादिता-
संख्यानुत्तमपुण्यसंघविलसत्प्रख्यातपुण्यावह: ।
दुस्तापत्रयनाशनो भुवि महावंध्यासुपुत्रप्रदो
व्यंगस्वंगसमृद्धिदो ग्रहमहापापापहस्तं श्रये ॥८॥


यत्पादकंजरजसा परिभूषितांगा
यत्पादपद्ममधुपायितमानसा ये ।
यत्पादपद्मपरिकीर्तनजीर्णवाचः
तद्दर्शनं दुरितकाननदावभूतम् ॥९॥


सर्वतंत्रस्वतंत्रोऽसौ श्रीमध्वमतवर्धन: ।
विजयींद्रकराब्जोत्थसुधींद्रवरपुत्रक: ॥१०॥


श्रीराघवेंद्रो यतिराट् गुरुर्मे स्याद् भयापह: ।
ज्ञानभक्तिसुपुत्रायुर्यश:श्रीपुण्यवर्धन: ॥११॥


प्रतिवादिजयस्वांतभेदचिह्नादरो गुरु: ।
सर्वविद्याप्रवीणोऽन्यो राघवेंद्रान्न विद्यते ॥१२॥


अपरोक्षीकृतश्रीश: समुपेक्षितभावज: ।
अपेक्षितप्रदाताऽन्यो राघवेंद्रान्न विद्यते ॥१३॥


दयादाक्षिण्यवैराग्यवाक्पाटवमुखांकित: ।
शापानुग्रहशक्तोऽन्यो राघवेंद्रान्न विद्यते ॥१४॥


अज्ञानविस्मृतिभ्रांतिसंशयापस्मृतिक्षया: ।
तंद्राकंपवच:कौंठ्यमुखा ये चेंद्रियोद्भवा: ॥१५॥


दोषास्ते नाशमायांति राघवेंद्रप्रसादत: ।
‘‘श्रीराघवेंद्राय नम: ’’ इत्यष्टाक्षरमंत्रत: ॥१६॥


जपिताद्भावितान्नित्यमिष्टार्था: स्युर्न संशय: ।
हंतु न: कायजान् दोषानात्मात्मीयसमुद्भवान् ॥१७॥


सर्वानपि पुमर्थांश्च ददातु गुरुरात्मवित् ।
इति कालत्रये नित्यं प्रार्थनां य: करोति स: ॥१८॥


इहामुत्राप्तसर्वेष्टो मोदते नात्र संशय: ।
अगम्यमहिमा लोके राघवेंद्रो महायशा: ॥१९॥


श्रीमध्वमतदुग्धाब्धिचंद्रोऽवतु सदाऽनघ: ।
सर्वयात्राफलावाप्त्यै यथाशक्ति प्रदक्षिणम् ॥२०॥


करोमि तव सिद्धस्य वृंदावनगतं जलम् ।
शिरसा धारयाम्यद्य सर्वतीर्थफलाप्तये ॥२१॥


सर्वाभीष्टार्थसिध्द्यर्थं नमस्कारं करोम्यहम् ।
तव संकीर्तनं वेदशास्त्रार्थज्ञानसिद्धये ॥२२॥


संसारेऽक्षयसागरे प्रकृतितोऽगाधे सदा दुस्तरे
सर्वावद्यजलग्रहैरनुपमै: कामादिभंगाकुले ।
नानाविभ्रमदुर्भ्रमेऽमितभयस्तोमादिफेनोत्कटे
दु:खोत्कृष्टविषे समुद्धर गुरो मा मग्नरूपं सदा ॥२३॥


राघवेंद्रगुरुस्तोत्रं य: पठेद्भक्तिपूर्वकम् ।
तस्य कुष्ठादिरोगाणां निवृत्तिस्त्वरया भवेत् ॥२४॥


अंधोऽपि दिव्यदृष्टि: स्यादेडमूकोऽपि वाक्पति: ।
पूर्णायु: पूर्णसंपत्ति: स्तोत्रस्यास्य जपाद्भवेत् ॥२५॥


य: पिबेज्जलमेतेन स्तोत्रेणैवाभिमंत्रितम् ।
तस्य कुक्षिगता दोषा: सर्वे नश्यंति तत्क्षणात् ॥२६॥


यद्वृंदावनमासाद्य पंगु: खंजोऽपि वा जन: ।
स्तोत्रेणानेन य: कुर्यात् प्रदक्षिणनमस्कृती: ॥२७॥


स जंघालो भवेदेव गुरुराजप्रसादत: ।
सोमसूर्योपरागे च पुष्यार्कादिसमागमे ॥२८॥


योऽनुत्तममिदं स्तोत्रमष्टोत्तरशतं जपेत् ।
भूतप्रेतपिशाचादिपीडा तस्य न जायते ॥२९॥


एतत् स्तोत्रं समुच्चार्य गुरोर्वृंदावनांतिके ।
दीपसंयोजनात् ज्ञानं पुत्रलाभो भवेद् ध्रुवम् ॥३०॥


परवादिजयो दिव्यज्ञानभक्त्यादिवर्धनम् ।
सर्वाभीष्टप्रर्वृद्धि: स्यान्नात्र कार्या विचारणा ॥३१॥


राजचोरमहाव्याघ्रसर्पनक्रादिपीडनम् ।
न जायतेऽस्य स्तोत्रस्य प्रभावान्नात्र संशय: ॥३२॥


यो भक्त्या गुरुराघवेंद्रचरणद्वंद्वं स्मरन् य: पठेत्
स्तोत्रं दिव्यमिदं सदा न हि भवेत् तस्यासुखं किंचन ।
किंत्विष्टार्थसमृद्धिरेव कमलानाथप्रसादोदयात्
कीर्तिर्दिग्विदिता विभूतिरतुलासाक्षी हयास्योऽत्र हि ॥३३॥


इति श्रीराघवेंद्रार्यगुरुराजप्रसादत: ।
कृतं स्तोत्रमिदं पुण्यं श्रीमद्भिर्ह्यप्पणाभिधै: ॥३४॥


पूज्याय राघवेंद्राय सत्यधर्मरताय च ।
भजतां कल्पवृक्षाय नमतां कामधेनवे ॥३५॥


दुर्वादिध्वांतरवये वैष्णवेंदीवरेंदवे ।
श्रीराघवेंद्रगुरवे नमोऽत्यंतदयालवे ॥३६॥


॥ इति श्रीमदप्पणाचार्यविरचितं श्रीराघवेंद्रस्तोत्रम् ॥