śrīpuruṣottama stotram‌ atha śrīpuruṣottama stotram‌ yama uvāca namaste bhagavan‌ deva lokanātha jagatpate | kṣīrodavāsinaṁ devaṁ śeṣabhogānuśāyinam‌ || 1|| varaṁ vareṇyaṁ varadaṁ kartāramakṛtaṁ prabhum‌ | viśveśvaramajaṁ viṣṇuṁ sarvajñamaparājitaṁ || 2|| nīlotpaladalaśyāmaṁ puṁḍarīkanidhe kṣaṇam‌ | sarvajñaṁ nirguṇaṁ śāṁtaṁ jagaddhātāramavyayaṁ || 3|| sarvalokavidhātāraṁ sarvalokasukhāvaham‌ | purāṇaṁ puruṣaṁ vedyaṁ vyaktāvyaktaṁ sanātanaṁ || 4|| parāvarāṇāṁ sṛṣṭāraṁ lokanāthaṁ jagadguruṁ | śrīvatsoraskasaṁyuktaṁ vanamālādibhūṣitaṁ || 5|| pītavastraṁ caturbāhuṁ śaṁkhacakragadādharam‌ | hārakeyūrasaṁyuktaṁ mukuṭāṁgadadhāriṇaṁ || 6|| sarvalakṣaṇasaṁpūrṇaṁ sarveṁdriyavivarjitaṁ | kūṭasthamacalaṁ sūkṣmaṁ jyoti rūpaṁ sanātanaṁ || 7|| bhāvābhāva vinirmuktaṁ vyāpinaṁ prakṛteḥ paraṁ | namasyāmi jagannāthaṁ īśvaraṁ sukhadaṁ prabhum‌ || 8|| ityevaṁ dharmarājastu purā nyagrodha sannidhau | stutvā nānāvidhaiḥ stotraiḥ praṇāmamakarottadā || 9|| || iti śrī brahmamahāpurāṇe yamakṛtaṁ puruṣottama stotram‌ ||