atha śrīpuruṣottama stotram‌
yama uvāca
namaste bhagavan‌ deva
lokanātha jagatpate |


kṣīrodavāsinaṁ devaṁ
śeṣabhogānuśāyinam‌ || 1||


varaṁ vareṇyaṁ varadaṁ
kartāramakṛtaṁ prabhum‌ |


viśveśvaramajaṁ viṣṇuṁ
sarvajñamaparājitaṁ || 2||


nīlotpaladalaśyāmaṁ
puṁḍarīkanidhe kṣaṇam‌ |


sarvajñaṁ nirguṇaṁ śāṁtaṁ
jagaddhātāramavyayaṁ || 3||


sarvalokavidhātāraṁ
sarvalokasukhāvaham‌ |


purāṇaṁ puruṣaṁ vedyaṁ
vyaktāvyaktaṁ sanātanaṁ || 4||


parāvarāṇāṁ sṛṣṭāraṁ
lokanāthaṁ jagadguruṁ |


śrīvatsoraskasaṁyuktaṁ
vanamālādibhūṣitaṁ || 5||


pītavastraṁ caturbāhuṁ
śaṁkhacakragadādharam‌ |


hārakeyūrasaṁyuktaṁ
mukuṭāṁgadadhāriṇaṁ || 6||


sarvalakṣaṇasaṁpūrṇaṁ
sarveṁdriyavivarjitaṁ |


kūṭasthamacalaṁ sūkṣmaṁ
jyoti rūpaṁ sanātanaṁ || 7||


bhāvābhāva vinirmuktaṁ
vyāpinaṁ prakṛteḥ paraṁ |


namasyāmi jagannāthaṁ
īśvaraṁ sukhadaṁ prabhum‌ || 8||


ityevaṁ dharmarājastu
purā nyagrodha sannidhau |


stutvā nānāvidhaiḥ stotraiḥ
praṇāmamakarottadā || 9||


|| iti śrī brahmamahāpurāṇe yamakṛtaṁ puruṣottama stotram‌ ||