prātaḥsaṁkalpagadyam atha prātaḥsaṁkalpagadyam laukikavaidikabhēdabhinna varṇātmaka dhvanyātmaka aśēṣaśabdārtha r̥gādisarvavēdārtha | viṣṇumaṁtrārtha puruṣasūktārtha gāyatryartha vāsudēvadvādaśākṣaramaṁtrāṁtargatādyaaṣṭākṣarārtha | śrīmannārāyaṇāṣṭākṣaramaṁtrārtha vāsudēvadvādaśākṣaramaṁtrāṁtargata aṁtyacaturakṣarārtha | vyāhr̥tyartha mātr̥kāmaṁtrārtha praṇavōpāsakānāṁ | pāpāviddha daityapūgāviddha śrīviṣṇubhaktyādyanaṁtaguṇaparipūrṇa | ramāvyatirikta pūrvaprasiddhavyatirikta anaṁtavēdapratipādyamukhyatama | anaṁtajīvaniyāmaka anaṁtarūpabhagavatkāryasādhaka paramadayālu kṣamāsamudra bhaktavatsala bhaktāparādhasahiṣṇu śrīmukhyaprāṇāvatārabhūtānāṁ | ajña jñānārthi jñānayōgya bhagavatkr̥pāpātrabhūta sallōkakr̥pālu śrībrahmarudrādyarthitabhagavadājñāṁ śirasi paramādarēṇa anarghyaśirōratnavat nidhāya | tathā aśēṣadēvatāprārthanāṁ hāravat hr̥di nidhāya sarvasvakīyasajjanānugrahēcchayā karmabhuvi avatīrṇānāṁ | tathā avatīrya sakalasacchāstrakaẗr̥ṇāṁ sarvadurmatabhaṁjakānāṁ anādita: satsaṁpradāyaparaṁparāprāptaśrīmadvaiṣṇavasiddhāṁtapratiṣṭhāpakānāṁ | ata ēva bhagavatparamānugrahapātrabhūtānāṁ sarvadā bhagavadājñayā bhagavatsannidhau pūjyānāṁ | tathā bhagavatā dattavarāṇāṁ dvātriṁśallakṣaṇōpētānāṁ tathā samagragurulakṣaṇōpētānāṁ | asaṁśayānāṁ prasādamātrēṇa svabhaktāśēṣasaṁśayacchēttr̥ṇāṁ | praṇavādyaśēṣavaiṣṇavamaṁtrōddhārakāṇāṁ sarvadā sarvavaiṣṇavamaṁtrajāpakānāṁ saṁsiddhasaptakōṭimahāmaṁtrāṇāṁ | bhagavati bhaktyatiśayēna bhagavadupāsanārthaṁ svēcchayā gr̥hītarūpāṇāṁ | tatra tatra pr̥thak pr̥thak bhagavata: anaṁtarūpēṣu pr̥thak pr̥thak vēdōkta tadanukta bhāratōkta tadanukta | saṁpradāyāgata svētara svābhinnatayāpi aśēṣaśaktiviśēṣābhyāṁ pr̥thagvyavahāraviṣaya sarvasāmarthyōpēta | niravadhikānaṁtānavadyakalyāṇaguṇaparipūrṇa anaṁtaguṇōpasaṁharẗr̥ṇāṁ | tathā vēdōktasarvakriyōpasaṁharẗr̥ṇāṁ | ēvaṁ anaṁtarūpāvayavaguṇakriyājātyavasthāviśiṣṭabhagavadupāsakānāṁ | paramadayālūnāṁ kṣamāsamudrāṇāṁ bhaktavatsalānāṁ bhaktāparādhasahiṣṇūnāṁ | svabhaktān durmārgāt uddhr̥tya sanmārgasthāpakānāṁ svabhaktaṁ māṁ uddiśya bhagavata: pura: | paramadayālō kṣamāsamudra bhaktavatsala bhaktāparādhasahiṣṇō | tvadadīnaṁ dīnaṁ dūnaṁ anāthaṁ śaraṇāgataṁ ēnaṁ uddhara iti vijñāpanakarẗr̥ṇāṁ | sarvajñaśirōmaṇīnāṁ aśēṣagurvaṁtaryāmiṇāṁ sadā bhagavatparāṇāṁ bhagavata: anyatra sarvavastuṣu mana:saṁgarahitānāṁ | sarvatra sarvadā sarvākāra sarvādhāra sarvāśraya sarvōtpādaka sarvapālaka sarvasaṁhāraka | sarvaniyāmaka sarvaprēraka sarvapravartaka sarvanivartaka yathāyōgya sarvajñānājñānabaṁdhamōkṣaprada | sarvasattāprada sarvaśabdavācya sarvaśabdapravr̥ttinimitta sarvaguṇātiparipūrṇatama sarvadōṣātidūra | sarvāciṁtya sarvōttama sarvēśvara sarvātyaṁtavilakṣaṇa | svagatabhēdavivarjitatvādinā bhagavaddraṣṭr̥̄ṇāṁ | abhimānādisarvadōṣadūrāṇāṁ | asūyērṣyādyaśēṣamanōdōṣanivartakānāṁ | nityāparōkṣīkr̥taramāyuktāśēṣabhagavadrūpāṇāṁ | ata ēva vilīnāśēṣaprakr̥tibaṁdhānāṁ | ata ēva dūrōtsārita aśēṣāniṣṭānāṁ | ata ēva aśēṣabhaktāśēṣa aniṣṭanivartakānāṁ praṇavōpāsakānāṁ | asmadādigurūṇāṁ śrīmadānaṁdatīrtha śrīmaccaraṇānāṁ aṁtaryāmin | aniruddha-pradyumna-saṁkarṣaṇa-vāsudēvātmaka | śrīmadhvavallabha śrīlakṣmīvēdavyāsātmaka | aṁḍasthita anaṁtarūpāvayavaguṇakriyājātyavasthāviśiṣṭa ramāyukta kṣīrābdhiśēṣaśāyi śrīpadmanābhātmaka | aṁḍād bahirabhivyakta śuddhasr̥ṣṭitvēna abhimata śrīcaturmukhamukhyaprāṇōpāsyatvādyanēkaprayōjanaka anaṁtānaṁtarūpamūlabhūta | tathā aśēṣajagatpālanaprayōjanaka śāṁtipati aniruddhamūlabhūta | tathā aśēṣajagat sr̥ṣṭiprayōjanaka kr̥tipati pradyumnamūlabhūta | tathā aśēṣajagatsaṁhāraprayōjanaka jayāpati saṁkarṣaṇamūlabhūta | tathā svasvasamagrayōgyatābhijña paramānugrahaśīla bhagavatprēritacaturmukhādisadgurūpadiṣṭa | svasvayōgyabhagavadrūpaguṇōpāsanayā saṁjāta svasvayōgyabhagavadrūpaviśēṣadarśanabhōgābhyāṁ | vinaṣṭāniṣṭasaṁcitaprārabdhalakṣaṇāśēṣakarmaṇāṁ | svasvayōgyatānusārēṇa saṁpūrṇasādhanānāṁ | pūrvakalpē brahmaṇā saha virajānadīsnānēna tyaktaliṁgānāṁ | tathā vinaṣṭāvaśiṣṭēṣṭa aśēṣaprārabdhakarmaṇāṁ | pralayakālē bhagavadudarē vasatāṁ ānaṁdamātravapuṣāṁ tadanubhavarahitānāṁ | svasvayōgyabhagadrūpaviśēṣadhyānaratānāṁ | sr̥ṣṭikālē bhagavadudarād bahirgatānāṁ | śrīśvētadvīpadarśanaṁ nimittīkr̥tya pradhānāvaraṇabhūta svēcchāpasaraṇēna svasvayōgyānaṁdāvirbhāvalakṣaṇa muktipradānaprayōjanaka | māyāpati śrīvāsudēvātmaka lakṣmyātmaka pralayābdhistha śrīvaṭapatraśāyi aśēṣajagadudara | aśēṣamuktanābhidēśōrdhvabhāgakukṣyākhyadēśa trividhāśēṣasaṁsārinābhidēśa aśēṣatama:patitanābhyadhōbhāgadēśa | śrībhūmyāliṁgita kālādicēṣṭaka paramāṇvādi aśēṣakālāvayava sr̥ṣṭyādikartr̥raśēṣanāmaka | paramapuruṣanāmaka śrīcaturmukhamukhyaprāṇōpāsitacaraṇa | aniruddhādicaturūpātmaka gāyatrīnāmaka savitr̥nāmaka rūpaviśēṣātmaka | vyāptarūpa br̥haccharīra śūnyābhidha kālābhidha kēvalābhidha brahmābhidha | anaṁtābhidha rūpaviśēṣātmaka nirupacarita mūlarūpa nirupacaritavyāptapratipādya anaṁtatēja:puṁja | tādr̥śaramāyuktarūpaviśēṣātmaka | gāyatrī bhūta vāk pr̥thivī śarīra hr̥daya bhēdēna ṣaḍvidha gāyatrīnāmaka | lōka-vēda-samīra-ramāṁtargata praṇavākhya turīyapādōpēta gāyatrīpādacatuṣṭayapratipādya | vaikuṁṭhasthita anaṁtāsanasthita śvētadvīpasthita sarvajīvasthitarūpabhēdēna caturūpātmaka | dēhavyāpta dēhāṁtaryāmi jīvavyāpta jīvaṁtaryāmi rūpabhēdēna caturūpātmaka | nirupacaritasarvavāgarthapratipādaka | śrīdēvyādiramārūpāṣṭakābhimanyamāna cakraśaṁkhavarābhayayuktahastacatuṣṭayōpēta | pradīpavarṇa sarvābharaṇabhūṣita viśvādibhagavadrūpāṣṭakapratipādaka | akārādyaṣṭākṣarātmaka śrīmatpraṇavādyaṣṭamahāmaṁtrapratipādya aṣṭarūpātmaka | maṁtrādhyāyōktabhūvarāhādyaśēṣavaiṣṇavamaṁtrapratipādya | bhūvarāhādyaśēṣarūpaviśēṣātmaka | ramādimaṁtrapratipādya ramādiniṣṭha ramādināmaka rūpaviśēṣātmaka śrīlakṣmīnr̥siṁhātmaka | paramadayālō kṣamāsamudra bhaktavatsala bhaktāparādhasahiṣṇō | dēśakālādhipatē dēhēṁdriyādhipatē sūryavaṁśadhvaja raghukulatilaka lakṣmaṇabharataśatrughnāgraja śrīhanumadupāsitacaraṇa | sītāpatē śrīrāmacaṁdra tvadājñayā tvatprasādāt tvatprēraṇayā tvatprītyarthaṁ | tvāṁ uddiśya tvāṁ anusmarannēva tvadājñayā niyatēna manniyāmakēna | sattāprada vāyunāmaka cēṣṭāprada prāṇanāmaka dhāraṇāprada dharmanāmaka muktiprada bhaktināmakarūpaviśēṣai: maddhr̥di sthitēna | paramadayālunā kṣamāsamudrēṇa bhaktavatsalēna bhaktāparādhasahiṣṇunā | sarvasvāminā sarvaprērakēṇa sarvatātvikadēvatāprērakēṇa sarvatātvika asurabhaṁjakēna | tathā tatprēraṇāprayuktāśēṣadurmatabhaṁjakēna | ata ēva prabhaṁjanaśabdavācyēna | pratidinaṁ pratikṣaṇaṁ buddhiśōdhakēna | sarvakarmakartrā sarvakarmakārayitrā sarvakarmasvāminā sarvakarmasamarpakēṇa | sarvakarmaphalabhōktrā sarvakarmalabhōjayitrā sarvakarmaprērakēṇa sarvakarmōdbōdhakēna sarvakarmaśuddhipradēna sarvakarmasiddhipradēna sarvakarmaniṣṭhēna sarvakarmasākṣiṇā sarvakarmaniṣṭhabhagavadrūpōpāsakēna | aśēṣajīvani:saṁkhya anādikālīnadharmādharmadraṣṭa svēcchayā udbōdhakēna | tatpācaka kapilōpāsakēna ramāvyatirikta pūrvaprasiddhavyatirikta anaṁtavēdapratipādyamukhyatama | anaṁtaguṇapūrṇēna sarvadōṣadūrēṇa tvaccittābhijñēna tvaccittānusāricittēna tvatparamānugrahapātrabhūtēna madyōgyatābhijñēna | śrībhāratīramaṇēna rudrādyaśēṣadēvatōpāsitacaraṇēna | mama sarvāsvavasthāsu citradhā vicitradhā tvadupāsakēna śrīmukhyaprāṇēna prērita: san | tvatsaṁsmatipūrvakaṁ śayanāt samutthāya adyatanaṁ svavarṇāśramōcitaṁ dēśakālāvasthōcitaṁ nityanaimittikakāmyabhēdēna trividhaṁ tvatpūjātmakaṁ karma yathāśakti yathājñapti yathāvaibhavaṁ kariṣyē | madājñākāribhi: vidyāsaṁbaṁdhibhi: dēhasaṁbaṁdhibhiśca tvadīyai: aśēṣajanai: tvatsarvakartr̥tvakārayitr̥tvādyanusaṁdhānapūrvakaṁ kārayiṣyē ca | iti śrīrāghavēṁdrākhyayatinā kr̥tamaṁjasā prāta:saṁkalpagadyaṁ syāt prītyai mādhavamadhvayō: || || iti śrīrāghavēṁdrayativiracitaṁ prātaḥsaṁkalpagadyam ||