प्रातःसंकल्पगद्यं अथ प्रातःसंकल्पगद्यं लौकिकवैदिकभेदभिन्न वर्णात्मक ध्वन्यात्मक अशेषशब्दार्थ ऋगादिसर्ववेदार्थ | विष्णुमंत्रार्थ पुरुषसूक्तार्थ गायत्र्यर्थ वासुदेवद्वादशाक्षरमंत्रांतर्गताद्यअष्टाक्षरार्थ | श्रीमन्नारायणाष्टाक्षरमंत्रार्थ वासुदेवद्वादशाक्षरमंत्रांतर्गत अंत्यचतुरक्षरार्थ | व्याहृत्यर्थ मातृकामंत्रार्थ प्रणवोपासकानां | पापाविद्ध दैत्यपूगाविद्ध श्रीविष्णुभक्त्याद्यनंतगुणपरिपूर्ण | रमाव्यतिरिक्त पूर्वप्रसिद्धव्यतिरिक्त अनंतवेदप्रतिपाद्यमुख्यतम | अनंतजीवनियामक अनंतरूपभगवत्कार्यसाधक परमदयालु क्षमासमुद्र भक्तवत्सल भक्तापराधसहिष्णु श्रीमुख्यप्राणावतारभूतानां | अज्ञ ज्ञानार्थि ज्ञानयोग्य भगवत्कृपापात्रभूत सल्लोककृपालु श्रीब्रह्मरुद्राद्यर्थितभगवदाज्ञां शिरसि परमादरेण अनर्घ्यशिरोरत्नवत् निधाय | तथा अशेषदेवताप्रार्थनां हारवत् हृदि निधाय सर्वस्वकीयसज्जनानुग्रहेच्छया कर्मभुवि अवतीर्णानां | तथा अवतीर्य सकलसच्छास्त्रकत़ृणां सर्वदुर्मतभंजकानां अनादित: सत्संप्रदायपरंपराप्राप्तश्रीमद्वैष्णवसिद्धांतप्रतिष्ठापकानां | अत एव भगवत्परमानुग्रहपात्रभूतानां सर्वदा भगवदाज्ञया भगवत्सन्निधौ पूज्यानां | तथा भगवता दत्तवराणां द्वात्रिंशल्लक्षणोपेतानां तथा समग्रगुरुलक्षणोपेतानां | असंशयानां प्रसादमात्रेण स्वभक्ताशेषसंशयच्छेत्तृणां | प्रणवाद्यशेषवैष्णवमंत्रोद्धारकाणां सर्वदा सर्ववैष्णवमंत्रजापकानां संसिद्धसप्तकोटिमहामंत्राणां | भगवति भक्त्यतिशयेन भगवदुपासनार्थं स्वेच्छया गृहीतरूपाणां | तत्र तत्र पृथक् पृथक् भगवत: अनंतरूपेषु पृथक् पृथक् वेदोक्त तदनुक्त भारतोक्त तदनुक्त | संप्रदायागत स्वेतर स्वाभिन्नतयापि अशेषशक्तिविशेषाभ्यां पृथग्व्यवहारविषय सर्वसामर्थ्योपेत | निरवधिकानंतानवद्यकल्याणगुणपरिपूर्ण अनंतगुणोपसंहर्त़ृणां | तथा वेदोक्तसर्वक्रियोपसंहर्त़ृणां | एवं अनंतरूपावयवगुणक्रियाजात्यवस्थाविशिष्टभगवदुपासकानां | परमदयालूनां क्षमासमुद्राणां भक्तवत्सलानां भक्तापराधसहिष्णूनां | स्वभक्तान् दुर्मार्गात् उद्धृत्य सन्मार्गस्थापकानां स्वभक्तं मां उद्दिश्य भगवत: पुर: | परमदयालो क्षमासमुद्र भक्तवत्सल भक्तापराधसहिष्णो | त्वददीनं दीनं दूनं अनाथं शरणागतं एनं उद्धर इति विज्ञापनकर्त़ृणां | सर्वज्ञशिरोमणीनां अशेषगुर्वंतर्यामिणां सदा भगवत्पराणां भगवत: अन्यत्र सर्ववस्तुषु मन:संगरहितानां | सर्वत्र सर्वदा सर्वाकार सर्वाधार सर्वाश्रय सर्वोत्पादक सर्वपालक सर्वसंहारक | सर्वनियामक सर्वप्रेरक सर्वप्रवर्तक सर्वनिवर्तक यथायोग्य सर्वज्ञानाज्ञानबंधमोक्षप्रद | सर्वसत्ताप्रद सर्वशब्दवाच्य सर्वशब्दप्रवृत्तिनिमित्त सर्वगुणातिपरिपूर्णतम सर्वदोषातिदूर | सर्वाचिंत्य सर्वोत्तम सर्वेश्वर सर्वात्यंतविलक्षण | स्वगतभेदविवर्जितत्वादिना भगवद्द्रष्टॄणां | अभिमानादिसर्वदोषदूराणां | असूयेर्ष्याद्यशेषमनोदोषनिवर्तकानां | नित्यापरोक्षीकृतरमायुक्ताशेषभगवद्रूपाणां | अत एव विलीनाशेषप्रकृतिबंधानां | अत एव दूरोत्सारित अशेषानिष्टानां | अत एव अशेषभक्ताशेष अनिष्टनिवर्तकानां प्रणवोपासकानां | अस्मदादिगुरूणां श्रीमदानंदतीर्थ श्रीमच्चरणानां अंतर्यामिन् | अनिरुद्ध-प्रद्युम्न-संकर्षण-वासुदेवात्मक | श्रीमध्ववल्लभ श्रीलक्ष्मीवेदव्यासात्मक | अंडस्थित अनंतरूपावयवगुणक्रियाजात्यवस्थाविशिष्ट रमायुक्त क्षीराब्धिशेषशायि श्रीपद्मनाभात्मक | अंडाद् बहिरभिव्यक्त शुद्धसृष्टित्वेन अभिमत श्रीचतुर्मुखमुख्यप्राणोपास्यत्वाद्यनेकप्रयोजनक अनंतानंतरूपमूलभूत | तथा अशेषजगत्पालनप्रयोजनक शांतिपति अनिरुद्धमूलभूत | तथा अशेषजगत् सृष्टिप्रयोजनक कृतिपति प्रद्युम्नमूलभूत | तथा अशेषजगत्संहारप्रयोजनक जयापति संकर्षणमूलभूत | तथा स्वस्वसमग्रयोग्यताभिज्ञ परमानुग्रहशील भगवत्प्रेरितचतुर्मुखादिसद्गुरूपदिष्ट | स्वस्वयोग्यभगवद्रूपगुणोपासनया संजात स्वस्वयोग्यभगवद्रूपविशेषदर्शनभोगाभ्यां | विनष्टानिष्टसंचितप्रारब्धलक्षणाशेषकर्मणां | स्वस्वयोग्यतानुसारेण संपूर्णसाधनानां | पूर्वकल्पे ब्रह्मणा सह विरजानदीस्नानेन त्यक्तलिंगानां | तथा विनष्टावशिष्टेष्ट अशेषप्रारब्धकर्मणां | प्रलयकाले भगवदुदरे वसतां आनंदमात्रवपुषां तदनुभवरहितानां | स्वस्वयोग्यभगद्रूपविशेषध्यानरतानां | सृष्टिकाले भगवदुदराद् बहिर्गतानां | श्रीश्वेतद्वीपदर्शनं निमित्तीकृत्य प्रधानावरणभूत स्वेच्छापसरणेन स्वस्वयोग्यानंदाविर्भावलक्षण मुक्तिप्रदानप्रयोजनक | मायापति श्रीवासुदेवात्मक लक्ष्म्यात्मक प्रलयाब्धिस्थ श्रीवटपत्रशायि अशेषजगदुदर | अशेषमुक्तनाभिदेशोर्ध्वभागकुक्ष्याख्यदेश त्रिविधाशेषसंसारिनाभिदेश अशेषतम:पतितनाभ्यधोभागदेश | श्रीभूम्यालिंगित कालादिचेष्टक परमाण्वादि अशेषकालावयव सृष्ट्यादिकर्तृरशेषनामक | परमपुरुषनामक श्रीचतुर्मुखमुख्यप्राणोपासितचरण | अनिरुद्धादिचतुरूपात्मक गायत्रीनामक सवितृनामक रूपविशेषात्मक | व्याप्तरूप बृहच्छरीर शून्याभिध कालाभिध केवलाभिध ब्रह्माभिध | अनंताभिध रूपविशेषात्मक निरुपचरित मूलरूप निरुपचरितव्याप्तप्रतिपाद्य अनंततेज:पुंज | तादृशरमायुक्तरूपविशेषात्मक | गायत्री भूत वाक् पृथिवी शरीर हृदय भेदेन षड्विध गायत्रीनामक | लोक-वेद-समीर-रमांतर्गत प्रणवाख्य तुरीयपादोपेत गायत्रीपादचतुष्टयप्रतिपाद्य | वैकुंठस्थित अनंतासनस्थित श्वेतद्वीपस्थित सर्वजीवस्थितरूपभेदेन चतुरूपात्मक | देहव्याप्त देहांतर्यामि जीवव्याप्त जीवंतर्यामि रूपभेदेन चतुरूपात्मक | निरुपचरितसर्ववागर्थप्रतिपादक | श्रीदेव्यादिरमारूपाष्टकाभिमन्यमान चक्रशंखवराभययुक्तहस्तचतुष्टयोपेत | प्रदीपवर्ण सर्वाभरणभूषित विश्वादिभगवद्रूपाष्टकप्रतिपादक | अकाराद्यष्टाक्षरात्मक श्रीमत्प्रणवाद्यष्टमहामंत्रप्रतिपाद्य अष्टरूपात्मक | मंत्राध्यायोक्तभूवराहाद्यशेषवैष्णवमंत्रप्रतिपाद्य | भूवराहाद्यशेषरूपविशेषात्मक | रमादिमंत्रप्रतिपाद्य रमादिनिष्ठ रमादिनामक रूपविशेषात्मक श्रीलक्ष्मीनृसिंहात्मक | परमदयालो क्षमासमुद्र भक्तवत्सल भक्तापराधसहिष्णो | देशकालाधिपते देहेंद्रियाधिपते सूर्यवंशध्वज रघुकुलतिलक लक्ष्मणभरतशत्रुघ्नाग्रज श्रीहनुमदुपासितचरण | सीतापते श्रीरामचंद्र त्वदाज्ञया त्वत्प्रसादात् त्वत्प्रेरणया त्वत्प्रीत्यर्थं | त्वां उद्दिश्य त्वां अनुस्मरन्नेव त्वदाज्ञया नियतेन मन्नियामकेन | सत्ताप्रद वायुनामक चेष्टाप्रद प्राणनामक धारणाप्रद धर्मनामक मुक्तिप्रद भक्तिनामकरूपविशेषै: मद्धृदि स्थितेन | परमदयालुना क्षमासमुद्रेण भक्तवत्सलेन भक्तापराधसहिष्णुना | सर्वस्वामिना सर्वप्रेरकेण सर्वतात्विकदेवताप्रेरकेण सर्वतात्विक असुरभंजकेन | तथा तत्प्रेरणाप्रयुक्ताशेषदुर्मतभंजकेन | अत एव प्रभंजनशब्दवाच्येन | प्रतिदिनं प्रतिक्षणं बुद्धिशोधकेन | सर्वकर्मकर्त्रा सर्वकर्मकारयित्रा सर्वकर्मस्वामिना सर्वकर्मसमर्पकेण | सर्वकर्मफलभोक्त्रा सर्वकर्मलभोजयित्रा सर्वकर्मप्रेरकेण सर्वकर्मोद्बोधकेन सर्वकर्मशुद्धिप्रदेन सर्वकर्मसिद्धिप्रदेन सर्वकर्मनिष्ठेन सर्वकर्मसाक्षिणा सर्वकर्मनिष्ठभगवद्रूपोपासकेन | अशेषजीवनि:संख्य अनादिकालीनधर्माधर्मद्रष्ट स्वेच्छया उद्बोधकेन | तत्पाचक कपिलोपासकेन रमाव्यतिरिक्त पूर्वप्रसिद्धव्यतिरिक्त अनंतवेदप्रतिपाद्यमुख्यतम | अनंतगुणपूर्णेन सर्वदोषदूरेण त्वच्चित्ताभिज्ञेन त्वच्चित्तानुसारिचित्तेन त्वत्परमानुग्रहपात्रभूतेन मद्योग्यताभिज्ञेन | श्रीभारतीरमणेन रुद्राद्यशेषदेवतोपासितचरणेन | मम सर्वास्ववस्थासु चित्रधा विचित्रधा त्वदुपासकेन श्रीमुख्यप्राणेन प्रेरित: सन् | त्वत्संस्मतिपूर्वकं शयनात् समुत्थाय अद्यतनं स्ववर्णाश्रमोचितं देशकालावस्थोचितं नित्यनैमित्तिककाम्यभेदेन त्रिविधं त्वत्पूजात्मकं कर्म यथाशक्ति यथाज्ञप्ति यथावैभवं करिष्ये | मदाज्ञाकारिभि: विद्यासंबंधिभि: देहसंबंधिभिश्च त्वदीयै: अशेषजनै: त्वत्सर्वकर्तृत्वकारयितृत्वाद्यनुसंधानपूर्वकं कारयिष्ये च | इति श्रीराघवेंद्राख्ययतिना कृतमंजसा प्रात:संकल्पगद्यं स्यात् प्रीत्यै माधवमध्वयो: | | | | इति श्रीराघवेंद्रयतिविरचितं प्रातःसंकल्पगद्यं | |