atha prātaḥsaṁkalpagadyam
laukikavaidikabhēdabhinna varṇātmaka dhvanyātmaka aśēṣaśabdārtha r̥gādisarvavēdārtha ,


viṣṇumaṁtrārtha puruṣasūktārtha gāyatryartha vāsudēvadvādaśākṣaramaṁtrāṁtargatādyaaṣṭākṣarārtha ,


śrīmannārāyaṇāṣṭākṣaramaṁtrārtha vāsudēvadvādaśākṣaramaṁtrāṁtargata aṁtyacaturakṣarārtha ,


vyāhr̥tyartha mātr̥kāmaṁtrārtha praṇavōpāsakānāṁ ,


pāpāviddha daityapūgāviddha śrīviṣṇubhaktyādyanaṁtaguṇaparipūrṇa ,


ramāvyatirikta pūrvaprasiddhavyatirikta anaṁtavēdapratipādyamukhyatama ,


anaṁtajīvaniyāmaka anaṁtarūpabhagavatkāryasādhaka paramadayālu
kṣamāsamudra bhaktavatsala bhaktāparādhasahiṣṇu śrīmukhyaprāṇāvatārabhūtānāṁ ,


ajña jñānārthi jñānayōgya bhagavatkr̥pāpātrabhūta sallōkakr̥pālu śrībrahmarudrādyarthitabhagavadājñāṁ
śirasi paramādarēṇa anarghyaśirōratnavat nidhāya ,


tathā aśēṣadēvatāprārthanāṁ hāravat hr̥di nidhāya sarvasvakīyasajjanānugrahēcchayā karmabhuvi avatīrṇānāṁ ,


tathā avatīrya sakalasacchāstrakaẗr̥ṇāṁ sarvadurmatabhaṁjakānāṁ
anādita: satsaṁpradāyaparaṁparāprāptaśrīmadvaiṣṇavasiddhāṁtapratiṣṭhāpakānāṁ ,


ata ēva bhagavatparamānugrahapātrabhūtānāṁ sarvadā bhagavadājñayā bhagavatsannidhau pūjyānāṁ ,


tathā bhagavatā dattavarāṇāṁ dvātriṁśallakṣaṇōpētānāṁ tathā samagragurulakṣaṇōpētānāṁ ,


asaṁśayānāṁ prasādamātrēṇa svabhaktāśēṣasaṁśayacchēttr̥ṇāṁ ,


praṇavādyaśēṣavaiṣṇavamaṁtrōddhārakāṇāṁ sarvadā sarvavaiṣṇavamaṁtrajāpakānāṁ saṁsiddhasaptakōṭimahāmaṁtrāṇāṁ ,


bhagavati bhaktyatiśayēna bhagavadupāsanārthaṁ svēcchayā gr̥hītarūpāṇāṁ ,


tatra tatra pr̥thak pr̥thak bhagavata: anaṁtarūpēṣu pr̥thak pr̥thak vēdōkta tadanukta bhāratōkta tadanukta ,


saṁpradāyāgata svētara svābhinnatayāpi aśēṣaśaktiviśēṣābhyāṁ pr̥thagvyavahāraviṣaya sarvasāmarthyōpēta ,


niravadhikānaṁtānavadyakalyāṇaguṇaparipūrṇa anaṁtaguṇōpasaṁharẗr̥ṇāṁ ,


tathā vēdōktasarvakriyōpasaṁharẗr̥ṇāṁ ,


ēvaṁ anaṁtarūpāvayavaguṇakriyājātyavasthāviśiṣṭabhagavadupāsakānāṁ ,


paramadayālūnāṁ kṣamāsamudrāṇāṁ bhaktavatsalānāṁ bhaktāparādhasahiṣṇūnāṁ ,


svabhaktān durmārgāt uddhr̥tya sanmārgasthāpakānāṁ svabhaktaṁ māṁ uddiśya bhagavata: pura: ,


paramadayālō kṣamāsamudra bhaktavatsala bhaktāparādhasahiṣṇō ,


tvadadīnaṁ dīnaṁ dūnaṁ anāthaṁ śaraṇāgataṁ ēnaṁ uddhara iti vijñāpanakarẗr̥ṇāṁ ,


sarvajñaśirōmaṇīnāṁ aśēṣagurvaṁtaryāmiṇāṁ sadā bhagavatparāṇāṁ bhagavata: anyatra sarvavastuṣu mana:saṁgarahitānāṁ ,


sarvatra sarvadā sarvākāra sarvādhāra sarvāśraya sarvōtpādaka sarvapālaka sarvasaṁhāraka ,


sarvaniyāmaka sarvaprēraka sarvapravartaka sarvanivartaka yathāyōgya sarvajñānājñānabaṁdhamōkṣaprada ,


sarvasattāprada sarvaśabdavācya sarvaśabdapravr̥ttinimitta sarvaguṇātiparipūrṇatama sarvadōṣātidūra ,


sarvāciṁtya sarvōttama sarvēśvara sarvātyaṁtavilakṣaṇa ,


svagatabhēdavivarjitatvādinā bhagavaddraṣṭr̥̄ṇāṁ ,


abhimānādisarvadōṣadūrāṇāṁ ,


asūyērṣyādyaśēṣamanōdōṣanivartakānāṁ ,


nityāparōkṣīkr̥taramāyuktāśēṣabhagavadrūpāṇāṁ ,


ata ēva vilīnāśēṣaprakr̥tibaṁdhānāṁ ,


ata ēva dūrōtsārita aśēṣāniṣṭānāṁ ,


ata ēva aśēṣabhaktāśēṣa aniṣṭanivartakānāṁ praṇavōpāsakānāṁ ,


asmadādigurūṇāṁ śrīmadānaṁdatīrtha śrīmaccaraṇānāṁ aṁtaryāmin ,


aniruddha-pradyumna-saṁkarṣaṇa-vāsudēvātmaka ,


śrīmadhvavallabha śrīlakṣmīvēdavyāsātmaka ,


aṁḍasthita anaṁtarūpāvayavaguṇakriyājātyavasthāviśiṣṭa ramāyukta kṣīrābdhiśēṣaśāyi śrīpadmanābhātmaka ,


aṁḍād bahirabhivyakta śuddhasr̥ṣṭitvēna abhimata
śrīcaturmukhamukhyaprāṇōpāsyatvādyanēkaprayōjanaka anaṁtānaṁtarūpamūlabhūta ,


tathā aśēṣajagatpālanaprayōjanaka śāṁtipati aniruddhamūlabhūta ,


tathā aśēṣajagat sr̥ṣṭiprayōjanaka kr̥tipati pradyumnamūlabhūta ,


tathā aśēṣajagatsaṁhāraprayōjanaka jayāpati saṁkarṣaṇamūlabhūta ,


tathā svasvasamagrayōgyatābhijña paramānugrahaśīla bhagavatprēritacaturmukhādisadgurūpadiṣṭa ,


svasvayōgyabhagavadrūpaguṇōpāsanayā saṁjāta svasvayōgyabhagavadrūpaviśēṣadarśanabhōgābhyāṁ ,


vinaṣṭāniṣṭasaṁcitaprārabdhalakṣaṇāśēṣakarmaṇāṁ ,


svasvayōgyatānusārēṇa saṁpūrṇasādhanānāṁ ,


pūrvakalpē brahmaṇā saha virajānadīsnānēna tyaktaliṁgānāṁ ,


tathā vinaṣṭāvaśiṣṭēṣṭa aśēṣaprārabdhakarmaṇāṁ ,


pralayakālē bhagavadudarē vasatāṁ ānaṁdamātravapuṣāṁ tadanubhavarahitānāṁ ,


svasvayōgyabhagadrūpaviśēṣadhyānaratānāṁ ,


sr̥ṣṭikālē bhagavadudarād bahirgatānāṁ ,


śrīśvētadvīpadarśanaṁ nimittīkr̥tya pradhānāvaraṇabhūta svēcchāpasaraṇēna
svasvayōgyānaṁdāvirbhāvalakṣaṇa muktipradānaprayōjanaka ,


māyāpati śrīvāsudēvātmaka lakṣmyātmaka pralayābdhistha śrīvaṭapatraśāyi aśēṣajagadudara ,


aśēṣamuktanābhidēśōrdhvabhāgakukṣyākhyadēśa trividhāśēṣasaṁsārinābhidēśa aśēṣatama:patitanābhyadhōbhāgadēśa ,


śrībhūmyāliṁgita kālādicēṣṭaka paramāṇvādi aśēṣakālāvayava sr̥ṣṭyādikartr̥raśēṣanāmaka ,


paramapuruṣanāmaka śrīcaturmukhamukhyaprāṇōpāsitacaraṇa ,


aniruddhādicaturūpātmaka gāyatrīnāmaka savitr̥nāmaka rūpaviśēṣātmaka ,


vyāptarūpa br̥haccharīra śūnyābhidha kālābhidha kēvalābhidha brahmābhidha ,


anaṁtābhidha rūpaviśēṣātmaka nirupacarita mūlarūpa nirupacaritavyāptapratipādya anaṁtatēja:puṁja ,


tādr̥śaramāyuktarūpaviśēṣātmaka ,


gāyatrī bhūta vāk pr̥thivī śarīra hr̥daya bhēdēna ṣaḍvidha gāyatrīnāmaka ,


lōka-vēda-samīra-ramāṁtargata praṇavākhya turīyapādōpēta gāyatrīpādacatuṣṭayapratipādya ,


vaikuṁṭhasthita anaṁtāsanasthita śvētadvīpasthita sarvajīvasthitarūpabhēdēna caturūpātmaka ,


dēhavyāpta dēhāṁtaryāmi jīvavyāpta jīvaṁtaryāmi rūpabhēdēna caturūpātmaka ,


nirupacaritasarvavāgarthapratipādaka ,


śrīdēvyādiramārūpāṣṭakābhimanyamāna cakraśaṁkhavarābhayayuktahastacatuṣṭayōpēta ,


pradīpavarṇa sarvābharaṇabhūṣita viśvādibhagavadrūpāṣṭakapratipādaka ,


akārādyaṣṭākṣarātmaka śrīmatpraṇavādyaṣṭamahāmaṁtrapratipādya aṣṭarūpātmaka ,


maṁtrādhyāyōktabhūvarāhādyaśēṣavaiṣṇavamaṁtrapratipādya ,


bhūvarāhādyaśēṣarūpaviśēṣātmaka ,


ramādimaṁtrapratipādya ramādiniṣṭha ramādināmaka rūpaviśēṣātmaka śrīlakṣmīnr̥siṁhātmaka ,


paramadayālō kṣamāsamudra bhaktavatsala bhaktāparādhasahiṣṇō ,


dēśakālādhipatē dēhēṁdriyādhipatē sūryavaṁśadhvaja raghukulatilaka lakṣmaṇabharataśatrughnāgraja śrīhanumadupāsitacaraṇa ,


sītāpatē śrīrāmacaṁdra tvadājñayā tvatprasādāt tvatprēraṇayā tvatprītyarthaṁ ,


tvāṁ uddiśya tvāṁ anusmarannēva tvadājñayā niyatēna manniyāmakēna ,


sattāprada vāyunāmaka cēṣṭāprada prāṇanāmaka dhāraṇāprada dharmanāmaka muktiprada bhaktināmakarūpaviśēṣai: maddhr̥di sthitēna ,


paramadayālunā kṣamāsamudrēṇa bhaktavatsalēna bhaktāparādhasahiṣṇunā ,


sarvasvāminā sarvaprērakēṇa sarvatātvikadēvatāprērakēṇa sarvatātvika asurabhaṁjakēna ,


tathā tatprēraṇāprayuktāśēṣadurmatabhaṁjakēna ,


ata ēva prabhaṁjanaśabdavācyēna ,


pratidinaṁ pratikṣaṇaṁ buddhiśōdhakēna ,


sarvakarmakartrā sarvakarmakārayitrā sarvakarmasvāminā sarvakarmasamarpakēṇa ,


sarvakarmaphalabhōktrā sarvakarmalabhōjayitrā sarvakarmaprērakēṇa sarvakarmōdbōdhakēna sarvakarmaśuddhipradēna
sarvakarmasiddhipradēna sarvakarmaniṣṭhēna sarvakarmasākṣiṇā sarvakarmaniṣṭhabhagavadrūpōpāsakēna ,


aśēṣajīvani:saṁkhya anādikālīnadharmādharmadraṣṭa svēcchayā udbōdhakēna ,


tatpācaka kapilōpāsakēna ramāvyatirikta pūrvaprasiddhavyatirikta anaṁtavēdapratipādyamukhyatama ,


anaṁtaguṇapūrṇēna sarvadōṣadūrēṇa tvaccittābhijñēna tvaccittānusāricittēna tvatparamānugrahapātrabhūtēna madyōgyatābhijñēna ,


śrībhāratīramaṇēna rudrādyaśēṣadēvatōpāsitacaraṇēna ,


mama sarvāsvavasthāsu citradhā vicitradhā tvadupāsakēna śrīmukhyaprāṇēna prērita: san ,


tvatsaṁsmatipūrvakaṁ śayanāt samutthāya adyatanaṁ svavarṇāśramōcitaṁ dēśakālāvasthōcitaṁ nityanaimittikakāmyabhēdēna
trividhaṁ tvatpūjātmakaṁ karma yathāśakti yathājñapti yathāvaibhavaṁ kariṣyē ,


madājñākāribhi: vidyāsaṁbaṁdhibhi: dēhasaṁbaṁdhibhiśca tvadīyai: aśēṣajanai: tvatsarvakartr̥tvakārayitr̥tvādyanusaṁdhānapūrvakaṁ kārayiṣyē ca |


iti śrīrāghavēṁdrākhyayatinā kr̥tamaṁjasā prāta:saṁkalpagadyaṁ syāt prītyai mādhavamadhvayō: ||


|| iti śrīrāghavēṁdrayativiracitaṁ prātaḥsaṁkalpagadyam ||