navagrahastotrāṇi atha navagrahastotrāṇi sūryaḥ- japākusumasaṁkāśaṁ kāśyapeyaṁ mahādyutiṁ | tamo'riṁ sarvapāpaghnaṁ praṇato'smi divākaraṁ || caṁdraḥ- dadhiśaṁkhatuṣārābhaṁ kṣīrodārṇavasannibhaṁ | namāmi śaśinaṁ devaṁ śaṁbhormukuṭabhūṣaṇaṁ || kujaḥ- dharaṇīgarbhasaṁbhūtaṁ vidyutkāṁtisamaprabhaṁ | kumāraṁ śaktisahitaṁ maṁgalaṁ praṇamāmyahaṁ || budhaḥ- priyaṁgukalikāśyāmaṁ rūpeṇāpratimaṁ budhaṁ | saumyaṁ saumyaguṇopetaṁ taṁ budhaṁ praṇamāmyahaṁ || guruḥ- devānāṁ ca ṛṣīṇāṁ ca guruṁ kāṁcanasannibhaṁ | buddhibhūtaṁ trilokeśaṁ taṁ namāmi bṛhaspatiṁ || śukraḥ- himakuṁdasamābhāsaṁ daityānāṁ paramaṁ guruṁ | sarvaśāstrapravaktāraṁ bhārgavaṁ praṇamāmyahaṁ || śaniḥ- nīlāṁjanasamābhāsaṁ raviputraṁ yamāgrajaṁ | chāyāmārtāṁḍasaṁbhūtaṁ taṁ namāmi śanaiścaraṁ || rāhuḥ- ardhakāyaṁ mahāvīraṁ caṁdrādityavimardanaṁ | siṁhikāgarbhasaṁbhūtaṁ taṁ rāhuṁ praṇamāmyahaṁ || ketuḥ- palāśapuṣpasaṁkāśaṁ tārakāgrahamastakaṁ | raudraṁ raudrātmakaṁ ghoraṁ taṁ ketuṁ praṇamāmyahaṁ || || iti navagrahastotrāṇi ||