atha navagrahastotrāṇi
sūryaḥ-
japākusumasaṁkāśaṁ kāśyapeyaṁ mahādyutiṁ |
tamo'riṁ sarvapāpaghnaṁ praṇato'smi divākaraṁ ||


caṁdraḥ-
dadhiśaṁkhatuṣārābhaṁ kṣīrodārṇavasannibhaṁ |
namāmi śaśinaṁ devaṁ śaṁbhormukuṭabhūṣaṇaṁ ||


kujaḥ-
dharaṇīgarbhasaṁbhūtaṁ vidyutkāṁtisamaprabhaṁ |
kumāraṁ śaktisahitaṁ maṁgalaṁ praṇamāmyahaṁ ||


budhaḥ-
priyaṁgukalikāśyāmaṁ rūpeṇāpratimaṁ budhaṁ |
saumyaṁ saumyaguṇopetaṁ taṁ budhaṁ praṇamāmyahaṁ ||


guruḥ-
devānāṁ ca ṛṣīṇāṁ ca guruṁ kāṁcanasannibhaṁ |
buddhibhūtaṁ trilokeśaṁ taṁ namāmi bṛhaspatiṁ ||


śukraḥ-
himakuṁdasamābhāsaṁ daityānāṁ paramaṁ guruṁ |
sarvaśāstrapravaktāraṁ bhārgavaṁ praṇamāmyahaṁ ||


śaniḥ-
nīlāṁjanasamābhāsaṁ raviputraṁ yamāgrajaṁ |
chāyāmārtāṁḍasaṁbhūtaṁ taṁ namāmi śanaiścaraṁ ||


rāhuḥ-
ardhakāyaṁ mahāvīraṁ caṁdrādityavimardanaṁ |
siṁhikāgarbhasaṁbhūtaṁ taṁ rāhuṁ praṇamāmyahaṁ ||


ketuḥ-
palāśapuṣpasaṁkāśaṁ tārakāgrahamastakaṁ |
raudraṁ raudrātmakaṁ ghoraṁ taṁ ketuṁ praṇamāmyahaṁ ||


|| iti navagrahastotrāṇi ||