atha navagrahastotram
bhāsvānme bhāsayettattvaṁ candraścāhlādakṛdbhavet |


maṁgalo maṁgalaṁ dadyādbudhaśca budhatāṁ diśet ||1||


gururme gurutāṁ dadyāt kaviśca kavitāṁ diśet |


śaniśca śaṁ prāpayatu ketuḥ ketuṁ jaye'rpayet ||2||


rāhurme rahayedrogaṁ grahāḥ santu karagrahāḥ |


navaṁ navaṁ mamaiśvaryaṁ diśantvete navagrahāḥ ||3||


śane dinamaṇeḥ sūno hyanekaguṇasanmaṇe |


ariṣṭaṁ hara me'bhīṣṭaṁ kuru mā kuru saṁkaṭam ||4||


hareranugrahārthāya śatrūṇāṁ nigrahāya ca |


vādirājayatiproktaṁ grahastotraṁ sadā paṭhet ||5||


|| iti śrīvādirājayativiracitaṁ navagrahastotram ||