|| अथ नारायणवर्म ॥


यया गुप्तः सहस्राक्षः सवाहान् रिपुसैनिकान् ।
क्रीडन्निव विनिर्जित्य त्रैलोक्या बुभुजे श्रियम् ॥1॥


भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम् ।
यथाततायिनः शत्रून्येन गुप्तो जयन्मृधे ॥2॥


बादरायणिरुवाच-
वृतः पुरोहितस्त्वाष्ट्रो महेंद्रायानुपृच्छते ।
नारायणाख्यं वर्माह तदिहैकमनाः श्रुणु ॥3॥


विश्वरूप उवाच-
धौतांघ्रिपाणिराचम्य सपवित्र उदङ्मुखः ।
कृतस्वांगकरन्यासो मंत्राभ्यां वाग्यतः शुचिः ॥4॥


नारायणमयं वर्म सन्नह्येद् भय आगते ।
दैवभूतात्मकर्मभ्यो नारायणमयः पुमान् ॥5॥


पादयोर्जानुनोरुर्वोरुदरे हृद्यथोरसि ।
मुखे शिरस्यानुपूर्व्यादोंकारादीनि विन्यसेत् ॥6॥


OM नमो नारायणायेति विपर्ययमथापि वा ।
करन्यासं ततः कुर्यात् द्वादशाक्षरविद्यया ॥7॥


प्रणवादियकारांतमंगुल्यंगुष्ठपर्वसु ।
न्यसेद् हृदय ओंकारं विकारमनु मूर्धनि ॥8॥


षकारं तु भ्रुवोर्मध्ये णकारं शिखया दिशेत् ।
वेकारं नेत्रयोर्युंज्यान्नकारं सर्वसंधिषु ॥9॥


मकारमस्त्रमुद्दिश्य मंत्रमूर्तिर्भर्वेद्बुधः ।
सविसर्गं फडंतं तु सर्वदिक्षु विनिर्दिशेत् ॥10॥


|| OM विष्णवे नमः इति ॥


आत्मानं परमं ध्यायेत् ध्येयं षट्शक्तिभिर्युतम् ।
विद्यातेजस्तपोमूर्तिरिमं मंत्रमुदाहरेत् ॥11॥


OM हरिर्विदध्यान्मम सर्वरक्षां
न्यस्तांघ्रिपद्मः पतगेंद्रपृष्ठे ।
दरारिचर्मासिगदेषु चाप-
पाशान् दधानोऽष्टगुणोऽष्टबाहुः ॥12॥


जलेषु मां रक्षतु मत्स्यमूर्तिः
यादोगणेभ्यो वरुणस्य पाशात् ।
स्थले च मायावटुवामनोऽव्यात्
त्रिविक्रमः खेऽवतु विश्वरूपः ॥13॥


दुर्गेष्वटव्याजिमुखादिषु प्रभुः
पायान्नृसिंहोऽसुरयूथपारिः ।
विमुंचतो यस्य महाट्टहासं
दिशो विनेदुर्न्यपतंश्च गर्भाः ॥14॥


रक्षत्वसौ माऽध्वनि यज्ञकल्पः
स्वदंष्ट्रयोन्नीतधरो वराहः ।
रामोऽद्रिकूटेष्वथ विप्रवासे
सलक्ष्मणोऽव्याद् भरताग्रजो माम् ॥15॥


मामुग्रधन्वा निखिलात् प्रमादात्
नारायणः पातु नरश्च हासात् ।
दत्तस्त्वयोगादथ योगनाथः
पायाद्गुणेशः कपिलः कर्मबंधात् ॥16॥


सनत्कुमारोऽवतु कामदेवात्
हयशीर्षो मां पथि देवहेलनात् ।
देवर्षिवर्यः पुरुषांतरार्चनात्
कूर्मो हरिर्मां निरयादशेषात् ॥17॥


धन्वंतरिर्भगवान्पात्वपथ्यात्
द्वंद्वाद्भयादृषभो निर्जितात्मा ।
यज्ञश्च लोकादुत तत्कृतान्नो
बलो गणात् क्रोधवशादहींद्रः ॥18॥


द्वैपायनो भगवान् सम्प्रमोहात्
बुद्धस्तु पाखंडगणात्प्रमादात् ।
कल्की कलेः कालमलात् प्रपातु
धर्मावनायोरुकृतावतारः ॥19॥


मां केशवो गदया प्रातरव्यात्
गोविंद आसंगव आत्तवेणुः ।
नारायणः पातु सदात्तशक्तिः
मध्यंदिने विष्णुररींद्रपाणिः ॥20॥


देवोऽपराह्णे मधुहोग्रधन्वा
सायं त्रिधामावतु माधवो माम् ।
दोषे हृषीकेश उतार्धरात्रे
निशीथ एकोऽवतु पद्मनाभः ॥21॥


श्रीवत्सलक्ष्माऽपररात्र ईशः
प्रत्यूष ईशोऽसिधरो जनार्दनः ।
दामोदरोऽव्यादनुसंध्यं प्रभाते
विष्णुः श्रीमान्भगवान्कालमूर्तिः ॥22॥


चक्रं युगांतानिलतिग्मनेमि-
भ्रमत्समंताद्भगवत्प्रयुक्तम् ।
दंदग्धि दंदग्ध्यरिसैन्यमाशु
कक्षं यथा वातसखो हुताशः ॥23॥


गदेऽशनिस्पर्शनविस्फुलिंगे
निष्पिंढि निष्पिंढ्यजितप्रियासि ।
कूष्मांडवैनायकयक्षरक्षो-
भूतग्रहांश्चूर्णय चूर्णयारीन् ॥24॥


त्वं यातुधानप्रमथप्रेतमातृपि-
शाचविप्रग्रहघोरदृष्टीन् ।
दरेंद्र विद्रावय कृष्णपूरितो
भीमस्वनोऽरीन् हृदयानि कंपयन् ॥25॥


त्वं तिग्मधारासि वरारिसैन्यं
ईशप्रयुक्तो मम छिंधि छिंधि ।
चक्षूंषि चर्मंछतचंद्र छादय
द्विषामघं नो हर पापचक्षुषाम् ॥26।


यन्नो भयं ग्रहेभ्योऽभूत् केतुभ्यो नृभ्य एव च ।
सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योऽघेभ्य एव च ॥27॥


सर्वाण्येतानि भगवन्नामरूपास्त्रकीर्तनात् ।
प्रयांतु संक्षयं सद्यो येऽन्ये श्रेयःप्रतीपकाः ॥28॥


गरुडो भगवांस्तोत्रस्तोमच्छंदोमयः प्रभुः ।
रक्षत्वशेषकृछ्रेभ्यो विष्वक्सेनः स्वनामभिः ॥29॥


सर्वापद्भ्यो हरेर्नामरूपयानायुधानि नः ।
बुद्धींद्रियमनः प्राणान् पांतु पार्षदभूषणाः ॥30॥


यथा हि भगवानेव वस्तुतः सदसच्च यत् ।
सत्येन तेन नः सर्वे यांतु नाशमुपद्रवाः ॥31॥


यथैकात्मानुभावेन विकल्परहितः स्वयम् ।
भूषणायुधिलिंगाख्या धत्ते शक्तीः स्वमायया ॥32॥


तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः ।
पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ॥33॥


विदिक्षु दिक्षूर्ध्वमधः समंतादंतर्बहिर्भगवान्नारसिंहः ।
प्रहापयन् लोकभयं स्वनेन स्वतेजसा ग्रस्तसमस्ततेजाः ॥34॥


विश्वरूप उवाच-
मघवन्निदमाख्यातं वर्म नारायणात्मकम् ।
विजेष्यस्यंजसा येन दंशितोऽसुरयूथपान् ॥35॥


एतद्धारयमाणस्तु यं यं पश्यति चक्षुषा ।
पदा वा संस्पृशेत् सद्यः साध्वसात् स विमुच्यते ॥36॥


न कुतश्चिद् भयं तस्य विद्यां धारयतो भवेत् ।
राजदस्युग्रहादिभ्यो व्याध्यादिभ्यश्च कर्हिचित् ॥37॥


इमां विद्यां पुरा कश्चित् कौशिको धारयन् द्विजः ।
योगधारणया स्वांगं जहौ स मरुधन्वनि ॥38॥


तस्योपरि विमानेन गंधर्वपतिरेकदा ।
ययौ चित्ररथः स्त्रीभिर्वृतो यत्र द्विजक्षयः ॥39॥


सांगनो न्यपतत् सद्यः सविमानो ह्यवाक्षिराः ।
विद्यामिमां धारयतो मृतस्यास्थिविलंघनात् ॥40॥


स बालखिल्यवचनादस्थीन्यादाय विस्मितः ।
प्रास्य प्राची सरस्वत्यां स्नात्वा धाम स्वमन्वगात् ॥41॥


य इदं शृणुयात् काले यो धारयति चादृतः ।
तं नमस्यंति भूतानि मुच्यते सर्वतो भयात् ॥42॥


एतां विद्यामधिगतो विश्वरूपाच्छतक्रतुः ।
त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्य मृधेऽसुरात् ॥43॥


|| इति श्रीमद्भागवते षष्ठस्कंधे अष्टमोऽध्यायः ॥