।। अथ नारायणवर्म ।।


यया गुप्तः सहस्राक्षः सवाहान् रिपुसैनिकान् ।
क्रीडन्निव विनिर्जित्य त्रैलोक्या बुभुजे श्रियम् ॥१॥


भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम् ।
यथाततायिनः शत्रून्येन गुप्तो जयन्मृधे ॥२॥


बादरायणिरुवाच-
वृतः पुरोहितस्त्वाष्ट्रो महेंद्रायानुपृच्छते ।
नारायणाख्यं वर्माह तदिहैकमनाः श्रुणु ॥३॥


विश्वरूप उवाच-
धौतांघ्रिपाणिराचम्य सपवित्र उदङ्मुखः ।
कृतस्वांगकरन्यासो मंत्राभ्यां वाग्यतः शुचिः ॥४॥


नारायणमयं वर्म सन्नह्येद् भय आगते ।
दैवभूतात्मकर्मभ्यो नारायणमयः पुमान् ॥५॥


पादयोर्जानुनोरुर्वोरुदरे हृद्यथोरसि ।
मुखे शिरस्यानुपूर्व्यादोंकारादीनि विन्यसेत् ॥६॥


ॐ नमो नारायणायेति विपर्ययमथापि वा ।
करन्यासं ततः कुर्यात् द्वादशाक्षरविद्यया ॥७॥


प्रणवादियकारांतमंगुल्यंगुष्ठपर्वसु ।
न्यसेद् हृदय ओंकारं विकारमनु मूर्धनि ॥८॥


षकारं तु भ्रुवोर्मध्ये णकारं शिखया दिशेत् ।
वेकारं नेत्रयोर्युंज्यान्नकारं सर्वसंधिषु ॥९॥


मकारमस्त्रमुद्दिश्य मंत्रमूर्तिर्भर्वेद्बुधः ।
सविसर्गं फडंतं तु सर्वदिक्षु विनिर्दिशेत् ॥१०॥


॥ ॐ विष्णवे नमः इति ॥


आत्मानं परमं ध्यायेत् ध्येयं षट्शक्तिभिर्युतम् ।
विद्यातेजस्तपोमूर्तिरिमं मंत्रमुदाहरेत् ॥११॥


ॐ हरिर्विदध्यान्मम सर्वरक्षां
न्यस्तांघ्रिपद्मः पतगेंद्रपृष्ठे ।
दरारिचर्मासिगदेषु चाप-
पाशान् दधानोऽष्टगुणोऽष्टबाहुः ॥१२॥


जलेषु मां रक्षतु मत्स्यमूर्तिः
यादोगणेभ्यो वरुणस्य पाशात् ।
स्थले च मायावटुवामनोऽव्यात्
त्रिविक्रमः खेऽवतु विश्वरूपः ॥१३।।


दुर्गेष्वटव्याजिमुखादिषु प्रभुः
पायान्नृसिंहोऽसुरयूथपारिः ।
विमुंचतो यस्य महाट्टहासं
दिशो विनेदुर्न्यपतंश्च गर्भाः ॥१४॥


रक्षत्वसौ माऽध्वनि यज्ञकल्पः
स्वदंष्ट्रयोन्नीतधरो वराहः ।
रामोऽद्रिकूटेष्वथ विप्रवासे
सलक्ष्मणोऽव्याद् भरताग्रजो माम् ॥१५।।


मामुग्रधन्वा निखिलात् प्रमादात्
नारायणः पातु नरश्च हासात् ।
दत्तस्त्वयोगादथ योगनाथः
पायाद्गुणेशः कपिलः कर्मबंधात् ॥१६।।


सनत्कुमारोऽवतु कामदेवात्
हयशीर्षो मां पथि देवहेलनात् ।
देवर्षिवर्यः पुरुषांतरार्चनात्
कूर्मो हरिर्मां निरयादशेषात् ॥१७॥


धन्वंतरिर्भगवान्पात्वपथ्यात्
द्वंद्वाद्भयादृषभो निर्जितात्मा ।
यज्ञश्च लोकादुत तत्कृतान्नो
बलो गणात् क्रोधवशादहींद्रः ॥१८।।


द्वैपायनो भगवान् सम्प्रमोहात्
बुद्धस्तु पाखंडगणात्प्रमादात् ।
कल्की कलेः कालमलात् प्रपातु
धर्मावनायोरुकृतावतारः ॥१९॥


मां केशवो गदया प्रातरव्यात्
गोविंद आसंगव आत्तवेणुः ।
नारायणः पातु सदात्तशक्तिः
मध्यंदिने विष्णुररींद्रपाणिः ॥२०॥


देवोऽपराह्णे मधुहोग्रधन्वा
सायं त्रिधामावतु माधवो माम् ।
दोषे हृषीकेश उतार्धरात्रे
निशीथ एकोऽवतु पद्मनाभः ॥२१॥


श्रीवत्सलक्ष्माऽपररात्र ईशः
प्रत्यूष ईशोऽसिधरो जनार्दनः ।
दामोदरोऽव्यादनुसंध्यं प्रभाते
विष्णुः श्रीमान्भगवान्कालमूर्तिः ॥२२।।


चक्रं युगांतानिलतिग्मनेमि-
भ्रमत्समंताद्भगवत्प्रयुक्तम् ।
दंदग्धि दंदग्ध्यरिसैन्यमाशु
कक्षं यथा वातसखो हुताशः ॥२३॥


गदेऽशनिस्पर्शनविस्फुलिंगे
निष्पिंढि निष्पिंढ्यजितप्रियासि ।
कूष्मांडवैनायकयक्षरक्षो-
भूतग्रहांश्चूर्णय चूर्णयारीन् ॥२४॥


त्वं यातुधानप्रमथप्रेतमातृपि-
शाचविप्रग्रहघोरदृष्टीन् ।
दरेंद्र विद्रावय कृष्णपूरितो
भीमस्वनोऽरीन् हृदयानि कंपयन् ॥२५।।


त्वं तिग्मधारासि वरारिसैन्यं
ईशप्रयुक्तो मम छिंधि छिंधि ।
चक्षूंषि चर्मंछतचंद्र छादय
द्विषामघं नो हर पापचक्षुषाम् ॥२६।


यन्नो भयं ग्रहेभ्योऽभूत् केतुभ्यो नृभ्य एव च ।
सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योऽघेभ्य एव च ॥२७॥


सर्वाण्येतानि भगवन्नामरूपास्त्रकीर्तनात् ।
प्रयांतु संक्षयं सद्यो येऽन्ये श्रेयःप्रतीपकाः ॥२८॥


गरुडो भगवांस्तोत्रस्तोमच्छंदोमयः प्रभुः ।
रक्षत्वशेषकृछ्रेभ्यो विष्वक्सेनः स्वनामभिः ॥२९॥


सर्वापद्भ्यो हरेर्नामरूपयानायुधानि नः ।
बुद्धींद्रियमनः प्राणान् पांतु पार्षदभूषणाः ॥३०॥


यथा हि भगवानेव वस्तुतः सदसच्च यत् ।
सत्येन तेन नः सर्वे यांतु नाशमुपद्रवाः ॥३१॥


यथैकात्मानुभावेन विकल्परहितः स्वयम् ।
भूषणायुधिलिंगाख्या धत्ते शक्तीः स्वमायया ॥३२॥


तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः ।
पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ॥३३॥


विदिक्षु दिक्षूर्ध्वमधः समंतादंतर्बहिर्भगवान्नारसिंहः ।
प्रहापयन् लोकभयं स्वनेन स्वतेजसा ग्रस्तसमस्ततेजाः ॥३४॥


विश्वरूप उवाच-
मघवन्निदमाख्यातं वर्म नारायणात्मकम् ।
विजेष्यस्यंजसा येन दंशितोऽसुरयूथपान् ॥३५॥


एतद्धारयमाणस्तु यं यं पश्यति चक्षुषा ।
पदा वा संस्पृशेत् सद्यः साध्वसात् स विमुच्यते ॥३६॥


न कुतश्चिद् भयं तस्य विद्यां धारयतो भवेत् ।
राजदस्युग्रहादिभ्यो व्याध्यादिभ्यश्च कर्हिचित् ॥३७॥


इमां विद्यां पुरा कश्चित् कौशिको धारयन् द्विजः ।
योगधारणया स्वांगं जहौ स मरुधन्वनि ॥३८॥


तस्योपरि विमानेन गंधर्वपतिरेकदा ।
ययौ चित्ररथः स्त्रीभिर्वृतो यत्र द्विजक्षयः ॥३९॥


सांगनो न्यपतत् सद्यः सविमानो ह्यवाक्शिराः ।
विद्यामिमां धारयतो मृतस्यास्थिविलंघनात् ॥४०॥


स बालखिल्यवचनादस्थीन्यादाय विस्मितः ।
प्रास्य प्राची सरस्वत्यां स्नात्वा धाम स्वमन्वगात् ॥४१॥


य इदं शृणुयात् काले यो धारयति चादृतः ।
तं नमस्यंति भूतानि मुच्यते सर्वतो भयात् ॥४२॥


एतां विद्यामधिगतो विश्वरूपाच्छतक्रतुः ।
त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्य मृधेऽसुरात् ॥४३॥


॥ इति श्रीमद्भागवते षष्ठस्कंधे अष्टमोऽध्यायः ॥