मंगलाष्टकम् अथ मंगलाष्टकम् लक्ष्मीर्यस्य परिग्रह: कमलभू: सूनुर्गरुत्मान् रथ: पौत्रश्‍चंद्रविभूषण: सुरगुरु: शेषश्च शय्यासन: | ब्रह्मांडं वरमंदिरं सुरगणा यस्य प्रभो: सेवका: स त्रैलोक्यकुटुंबपालनपर: कुर्याद्धरिर्मंगलम् ॥1॥ ब्रह्मा वायुगिरीशशेषगरुडा देवेंद्रकामौ गुरुः चंद्रार्कौ वरुणानलौ मनुयमौ वित्तेशविघ्नेश्‍वरौ । नासत्यौ निरृतिर्मरुद्गणयुता: पर्जन्यमित्रादय: सस्त्रीका: सुरपुंगवा: प्रतिदिनं कुर्वंतु नो मंगलम् ॥2॥ विश्‍वामित्रपराशरौर्वभृगवोऽगस्त्य: पुलस्त्य: क्रतु: श्रीमानत्रिमरीचिकौत्सपुलहा: shaktirvasiShThoM.agirA: | मांडव्यो जमदग्निगौतमभरद्वाजादयस्तापसा: श्रीविष्णो: पदपद्मचिंतनरता: कुर्वंतु नो मंगलम् ॥3॥ मांधाता nahuShoM.abarIShasagarau राजा पृथुर्हैहय: श्रीमान् धर्मसुतो नलो दशरथो रामो ययातिर्यदु: | इक्ष्वाकुश्च विभीषणश्च भरतश्चोत्तानपाद ध्रुवौ इत्याद्या भुवि भूभुजश्च सततं कुर्वंतु नो मंगलम् ॥4॥ श्रीमेरुर्हिमवांश्च मंदरगिरि: कैलासशैलस्तथा माहेंद्रो मलयश्च विंध्यनिषधौ सिंहस्तथा रैवत: | सह्याद्रिर्वरगंधमादनगिरिर्मैनाकगोमंतकौ इत्याद्या भुवि भूधरा: प्रतिदिनं कुर्वंतु नो मंगलम् ॥5॥ गंगा सिंधुसरस्वती च यमुना गोदावरी नर्मदा कृष्णा भीमरथी च फल्गुसरयू श्रीगंडकी गोमती । कावेरी कपिला प्रयागविनता नेत्रावतीत्यादयो नद्य: श्रीहरिपादपंकजभवा: कुर्वंतु नो मंगलम् ॥6॥ वेदाश्चोपनिषद्गणाश्च विविधा: सांगा: पुराणान्विताः वेदांता अपि मंत्रतंत्रसहितास्तर्का: स्मृतीनां गणा: | काव्यालंकृतिनीतिनाटकयुता: शब्दाश्च नानाविधा: श्रीविष्णोर्गुणराशिकीर्तनपरा: कुर्वंतु नो मंगलम् ॥7॥ आदित्यादिनवग्रहा: शुभकरा मेषादयो राशयो नक्षत्राणि सयोगकाश्च तिथयस्तद्देवतास्तद्गणा: | मासाब्दा ऋतवस्तथैव दिवसा: संध्यास्तथा रात्रय: सर्वे स्थावरजंगमा: प्रतिदिनं कुर्वंतु नो मंगलम् ॥8॥ इत्येतद्वरमंगलाष्टकमिदं श्रीराजराजेश्‍वरै: आख्यातं जगतामभीष्टफलदं सर्वाशुभध्वंसनम् । मांगल्यादिशुभक्रियासु सततं संध्यासु वा य: पठेत् धर्मार्थादिसमस्तवांछितफलं प्राप्नोत्यसौ मानव: ॥9॥ ॥ इति श्रीराजराजेश्वरतीर्थविरचितं मंगलाष्टकम् ॥