अथ मंगलाष्टकम्


लक्ष्मीर्यस्य परिग्रह: कमलभू: सूनुर्गरुत्मान् रथ:
पौत्रश्‍चंद्रविभूषण: सुरगुरु: शेषश्च शय्यासन: |
ब्रह्मांडं वरमंदिरं सुरगणा यस्य प्रभो: सेवका:
स त्रैलोक्यकुटुंबपालनपर: कुर्याद्धरिर्मंगलम् ॥1॥


ब्रह्मा वायुगिरीशशेषगरुडा देवेंद्रकामौ गुरुः
चंद्रार्कौ वरुणानलौ मनुयमौ वित्तेशविघ्नेश्‍वरौ ।
नासत्यौ निरृतिर्मरुद्गणयुता: पर्जन्यमित्रादय:
सस्त्रीका: सुरपुंगवा: प्रतिदिनं कुर्वंतु नो मंगलम् ॥2॥


विश्‍वामित्रपराशरौर्वभृगवोऽगस्त्य: पुलस्त्य: क्रतु:
श्रीमानत्रिमरीचिकौत्सपुलहा: shaktirvasiShThoM.agirA: |
मांडव्यो जमदग्निगौतमभरद्वाजादयस्तापसा:
श्रीविष्णो: पदपद्मचिंतनरता: कुर्वंतु नो मंगलम् ॥3॥


मांधाता nahuShoM.abarIShasagarau राजा पृथुर्हैहय:
श्रीमान् धर्मसुतो नलो दशरथो रामो ययातिर्यदु: |
इक्ष्वाकुश्च विभीषणश्च भरतश्चोत्तानपाद ध्रुवौ
इत्याद्या भुवि भूभुजश्च सततं कुर्वंतु नो मंगलम् ॥4॥


श्रीमेरुर्हिमवांश्च मंदरगिरि: कैलासशैलस्तथा
माहेंद्रो मलयश्च विंध्यनिषधौ सिंहस्तथा रैवत: |
सह्याद्रिर्वरगंधमादनगिरिर्मैनाकगोमंतकौ
इत्याद्या भुवि भूधरा: प्रतिदिनं कुर्वंतु नो मंगलम् ॥5॥


गंगा सिंधुसरस्वती च यमुना गोदावरी नर्मदा
कृष्णा भीमरथी च फल्गुसरयू श्रीगंडकी गोमती ।
कावेरी कपिला प्रयागविनता नेत्रावतीत्यादयो
नद्य: श्रीहरिपादपंकजभवा: कुर्वंतु नो मंगलम् ॥6॥


वेदाश्चोपनिषद्गणाश्च विविधा: सांगा: पुराणान्विताः
वेदांता अपि मंत्रतंत्रसहितास्तर्का: स्मृतीनां गणा: |
काव्यालंकृतिनीतिनाटकयुता: शब्दाश्च नानाविधा:
श्रीविष्णोर्गुणराशिकीर्तनपरा: कुर्वंतु नो मंगलम् ॥7॥


आदित्यादिनवग्रहा: शुभकरा मेषादयो राशयो
नक्षत्राणि सयोगकाश्च तिथयस्तद्देवतास्तद्गणा: |
मासाब्दा ऋतवस्तथैव दिवसा: संध्यास्तथा रात्रय:
सर्वे स्थावरजंगमा: प्रतिदिनं कुर्वंतु नो मंगलम् ॥8॥


इत्येतद्वरमंगलाष्टकमिदं श्रीराजराजेश्‍वरै:
आख्यातं जगतामभीष्टफलदं सर्वाशुभध्वंसनम् ।
मांगल्यादिशुभक्रियासु सततं संध्यासु वा य: पठेत्
धर्मार्थादिसमस्तवांछितफलं प्राप्नोत्यसौ मानव: ॥9॥


|| इति श्रीराजराजेश्वरतीर्थविरचितं मंगलाष्टकम् ॥