śrīmadhvāṣṭakam atha śrīmadhvāṣṭakam ajñānanāśāya satāṁ janānāṁ kṛtāvatārāya vasundharāyām | madhvābhidhānāya mahāmahimne hatārisaṁghāya namo'nilāya ||1|| yena svasiddhāntasarojamaddhā vikāsitaṁ gobhiralaṁ viśuddhaiḥ | dustarkanīhārakulaṁ ca bhinnaṁ tasmai namo madhvadivākarāya ||2|| prapannatāpapraśamaikahetuṁ durvādivādīndhanadhūmaketum | nirantaraṁ nirjitamīnaketuṁ namāmyahaṁ madhvamuniprakāṇḍam ||3|| śāntaṁ mahāntaṁ natapātakāntaṁ kāntaṁ nitāntaṁ kalitāgamāntam | svāntaṁ nayantaṁ tripurārikāntaṁ kāntaṁ śriyo madhvaguruṁ namāmi ||4|| punnāmanāmne muravairidhāmne sampūrṇanāmne samadhītanāmne | saṁkīrtādhokṣajapuṇyanāmne namo'stu madhvāya vimuktināmne ||5|| sanmānasaṁsajjanatāśaraṇyaṁ sanmānasantoṣitarāmacandram | sanmānasavyaktapadaṁ praśāntaṁ namāmyahaṁ madhvamuniprakāśam ||6|| saṁstūyamānāya satāṁ samūhai- ścandrāyamānāya cidamburāśeḥ | dīpāyamānāya hariṁ didṛkṣo- ralaṁ namo madhvamunīśvarāya ||7|| guṇaikasindhuṁ gurupuṁgavaṁ taṁ sadaikabandhuṁ sakalākalāpam | manojabandhoḥ śritapādapadmaṁ namāmyahaṁ madhvamuniṁ vareṇyam ||8|| madhvāṣṭakaṁ puṇyamidaṁ trisandhyaṁ paṭhantyalaṁ bhaktiyutā janā ye | teṣāmabhīṣṭaṁ vitanoti vāyuḥ śrīmadhvanāmā gurupuṁgavo'yam ||9|| paramapuruṣaśrīcaraṇasaroruhamadhukararūpakamānasamuditam | gurukulatilakaśrīmadānandatīrthayogivaraṁ satataṁ vande ||10|| śrīmallikucavaṁśena madhvāṣṭakamudīritam | śrīmattrivikramākhyena gurvanugrahakārakam ||11|| || iti kavikulatilaka śrīmattrivikramapaṇḍitācāryaviracitaṁ śrīmadhvāṣṭakam ||