श्रीमध्वाष्टकम् अथ श्रीमध्वाष्टकम् अज्ञाननाशाय सतां जनानां कृतावताराय वसुन्धरायाम् | मध्वाभिधानाय महामहिम्ने हतारिसंघाय नमोऽनिलाय || १|| येन स्वसिद्धान्तसरोजमद्धा विकासितं गोभिरलं विशुद्धैः | दुस्तर्कनीहारकुलं च भिन्नं तस्मै नमो मध्वदिवाकराय ||२|| प्रपन्नतापप्रशमैकहेतुं दुर्वादिवादीन्धनधूमकेतुम् | निरन्तरं निर्जितमीनकेतुं नमाम्यहं मध्वमुनिप्रकाण्डम् ||३|| शान्तं महान्तं नतपातकान्तं कान्तं नितान्तं कलितागमान्तम् | स्वान्तं नयन्तं त्रिपुरारिकान्तं कान्तं श्रियो मध्वगुरुं नमामि ||४|| पुन्नामनाम्ने मुरवैरिधाम्ने सम्पूर्णनाम्ने समधीतनाम्ने | संकीर्ताधोक्षजपुण्यनाम्ने नमोऽस्तु मध्वाय विमुक्तिनाम्ने ||५|| सन्मानसंसज्जनताशरण्यं सन्मानसन्तोषितरामचन्द्रम् | सन्मानसव्यक्तपदं प्रशान्तं नमाम्यहं मध्वमुनिप्रकाशम् ||६|| संस्तूयमानाय सतां समूहै- श्चन्द्रायमानाय चिदम्बुराशेः | दीपायमानाय हरिं दिदृक्षो- रलं नमो मध्वमुनीश्वराय ||७|| गुणैकसिन्धुं गुरुपुंगवं तं सदैकबन्धुं सकलाकलापम् | मनोजबन्धोः श्रितपादपद्मं नमाम्यहं मध्वमुनिं वरेण्यम् ||८|| मध्वाष्टकं पुण्यमिदं त्रिसन्ध्यं पठन्त्यलं भक्तियुता जना ये | तेषामभीष्टं वितनोति वायुः श्रीमध्वनामा गुरुपुंगवोऽयम् ||९|| परमपुरुषश्रीचरणसरोरुहमधुकररूपकमानसमुदितम् | गुरुकुलतिलकश्रीमदानन्दतीर्थयोगिवरं सततं वन्दे ||१०|| श्रीमल्लिकुचवंशेन मध्वाष्टकमुदीरितम् | श्रीमत्त्रिविक्रमाख्येन गुर्वनुग्रहकारकम् ||११|| || इति कविकुलतिलक श्रीमत्त्रिविक्रमपण्डिताचार्यविरचितं श्रीमध्वाष्टकम् ||