atha śrīmadhvāṣṭakam
ajñānanāśāya satāṁ janānāṁ
kṛtāvatārāya vasundharāyām |


madhvābhidhānāya mahāmahimne
hatārisaṁghāya namo'nilāya ||1||


yena svasiddhāntasarojamaddhā
vikāsitaṁ gobhiralaṁ viśuddhaiḥ |


dustarkanīhārakulaṁ ca bhinnaṁ
tasmai namo madhvadivākarāya ||2||


prapannatāpapraśamaikahetuṁ
durvādivādīndhanadhūmaketum |


nirantaraṁ nirjitamīnaketuṁ
namāmyahaṁ madhvamuniprakāṇḍam ||3||


śāntaṁ mahāntaṁ natapātakāntaṁ
kāntaṁ nitāntaṁ kalitāgamāntam |


svāntaṁ nayantaṁ tripurārikāntaṁ
kāntaṁ śriyo madhvaguruṁ namāmi ||4||


punnāmanāmne muravairidhāmne
sampūrṇanāmne samadhītanāmne |


saṁkīrtādhokṣajapuṇyanāmne
namo'stu madhvāya vimuktināmne ||5||


sanmānasaṁsajjanatāśaraṇyaṁ
sanmānasantoṣitarāmacandram |


sanmānasavyaktapadaṁ praśāntaṁ
namāmyahaṁ madhvamuniprakāśam ||6||


saṁstūyamānāya satāṁ samūhai-
ścandrāyamānāya cidamburāśeḥ |


dīpāyamānāya hariṁ didṛkṣo-
ralaṁ namo madhvamunīśvarāya ||7||


guṇaikasindhuṁ gurupuṁgavaṁ taṁ
sadaikabandhuṁ sakalākalāpam |


manojabandhoḥ śritapādapadmaṁ
namāmyahaṁ madhvamuniṁ vareṇyam ||8||


madhvāṣṭakaṁ puṇyamidaṁ trisandhyaṁ
paṭhantyalaṁ bhaktiyutā janā ye |


teṣāmabhīṣṭaṁ vitanoti vāyuḥ
śrīmadhvanāmā gurupuṁgavo'yam ||9||


paramapuruṣaśrīcaraṇasaroruhamadhukararūpakamānasamuditam |


gurukulatilakaśrīmadānandatīrthayogivaraṁ satataṁ vande ||10||


śrīmallikucavaṁśena madhvāṣṭakamudīritam |


śrīmattrivikramākhyena gurvanugrahakārakam ||11||


|| iti kavikulatilaka śrīmattrivikramapaṇḍitācāryaviracitaṁ śrīmadhvāṣṭakam ||