अथ श्रीमध्वाष्टकम्
अज्ञाननाशाय सतां जनानां
कृतावताराय वसुन्धरायाम् |


मध्वाभिधानाय महामहिम्ने
हतारिसंघाय नमोऽनिलाय || १||


येन स्वसिद्धान्तसरोजमद्धा
विकासितं गोभिरलं विशुद्धैः |


दुस्तर्कनीहारकुलं च भिन्नं
तस्मै नमो मध्वदिवाकराय ||२||


प्रपन्नतापप्रशमैकहेतुं
दुर्वादिवादीन्धनधूमकेतुम् |


निरन्तरं निर्जितमीनकेतुं
नमाम्यहं मध्वमुनिप्रकाण्डम् ||३||


शान्तं महान्तं नतपातकान्तं
कान्तं नितान्तं कलितागमान्तम् |


स्वान्तं नयन्तं त्रिपुरारिकान्तं
कान्तं श्रियो मध्वगुरुं नमामि ||४||


पुन्नामनाम्ने मुरवैरिधाम्ने
सम्पूर्णनाम्ने समधीतनाम्ने |


संकीर्ताधोक्षजपुण्यनाम्ने
नमोऽस्तु मध्वाय विमुक्तिनाम्ने ||५||


सन्मानसंसज्जनताशरण्यं
सन्मानसन्तोषितरामचन्द्रम् |


सन्मानसव्यक्तपदं प्रशान्तं
नमाम्यहं मध्वमुनिप्रकाशम् ||६||


संस्तूयमानाय सतां समूहै-
श्चन्द्रायमानाय चिदम्बुराशेः |


दीपायमानाय हरिं दिदृक्षो-
रलं नमो मध्वमुनीश्वराय ||७||


गुणैकसिन्धुं गुरुपुंगवं तं
सदैकबन्धुं सकलाकलापम् |


मनोजबन्धोः श्रितपादपद्मं
नमाम्यहं मध्वमुनिं वरेण्यम् ||८||


मध्वाष्टकं पुण्यमिदं त्रिसन्ध्यं
पठन्त्यलं भक्तियुता जना ये |


तेषामभीष्टं वितनोति वायुः
श्रीमध्वनामा गुरुपुंगवोऽयम् ||९||


परमपुरुषश्रीचरणसरोरुहमधुकररूपकमानसमुदितम् |


गुरुकुलतिलकश्रीमदानन्दतीर्थयोगिवरं सततं वन्दे ||१०||


श्रीमल्लिकुचवंशेन मध्वाष्टकमुदीरितम् |


श्रीमत्त्रिविक्रमाख्येन गुर्वनुग्रहकारकम् ||११||


|| इति कविकुलतिलक श्रीमत्त्रिविक्रमपण्डिताचार्यविरचितं श्रीमध्वाष्टकम् ||