laghuviṣṇusahasranāmastavaḥ atha laghuviṣṇusahasranāmastavaḥ alaṁ nāmasahasreṇa keśavo'rjunamabravīt | śṛṇu me pārtha nāmāni yaiśca tuṣyāmi sarvadā ||1|| keśavaḥ puṁḍarīkākṣaḥ svayaṁbhūrmadhusūdanaḥ | dāmodaro hṛṣikeśaḥ padmanābho janārdhanaḥ ||2|| viṣvakseno vāsudevo harirnārāyaṇastathā | anaṁtaśca prabodhaśca satyaḥ kṛṣṇaḥ surottamaḥ ||3|| ādikartā varāhaśca vaikuṁṭho viṣṇuracyutaḥ | śrīdharaḥ śrīpatiḥ śrīmān pakṣirājadhvajastathā ||4|| etāni mama nāmāni vidyārthī brāhmaṇaḥ paṭhet | kṣatriyo vijayasyārthe vaiśyo dhanasamṛddhaye ||5|| nāgnirājabhayaṁ tasya na corāt pannagādbhayam | rākṣasebhyo bhayaṁ nāsti vyādhibhirnaiva pīḍyate ||6|| idaṁ nāmasahasraṁ tu keśavenoddhṛtaṁ stavam | uddhṛtya cārjune dattaṁ yuddhe śatruvināśanam ||7|| || iti śrīviṣṇupurāṇe laghuviṣṇusahasranāmastavaḥ ||