atha laghuviṣṇusahasranāmastavaḥ
alaṁ nāmasahasreṇa
keśavo'rjunamabravīt |


śṛṇu me pārtha nāmāni
yaiśca tuṣyāmi sarvadā ||1||


keśavaḥ puṁḍarīkākṣaḥ
svayaṁbhūrmadhusūdanaḥ |


dāmodaro hṛṣikeśaḥ
padmanābho janārdhanaḥ ||2||


viṣvakseno vāsudevo
harirnārāyaṇastathā |


anaṁtaśca prabodhaśca
satyaḥ kṛṣṇaḥ surottamaḥ ||3||


ādikartā varāhaśca
vaikuṁṭho viṣṇuracyutaḥ |


śrīdharaḥ śrīpatiḥ śrīmān
pakṣirājadhvajastathā ||4||


etāni mama nāmāni
vidyārthī brāhmaṇaḥ paṭhet |


kṣatriyo vijayasyārthe
vaiśyo dhanasamṛddhaye ||5||


nāgnirājabhayaṁ tasya
na corāt pannagādbhayam |


rākṣasebhyo bhayaṁ nāsti
vyādhibhirnaiva pīḍyate ||6||


idaṁ nāmasahasraṁ tu
keśavenoddhṛtaṁ stavam |


uddhṛtya cārjune dattaṁ
yuddhe śatruvināśanam ||7||


|| iti śrīviṣṇupurāṇe laghuviṣṇusahasranāmastavaḥ ||