laghuśivastutiḥ atha laghuśivastutiḥ lalitacandranibhānanasusmitaṁ śivapadaṁ śivadaṁ smaratāṁ śivam | viśadakoṭitaṭitprabhayā yutaṁ śivajayā śivayā śivayā yutam ||1|| naṭananāṭyanaṭaṁ naṭagāyakaṁ janamudaṁ jalajāyatalocanam | bhujagabhūṣaṇabhūṣitavigrahaṁ praṇama he janate janavallabham ||3|| śrutiśataprabhayā prabhayāyutaṁ haripadābjabhavaṁ śirasā dhṛtam | śiva śiveti śiveti śiveti vai bhava bhaveti bhaveti bhaveti vā ||4|| mṛḍa mṛḍeti mṛḍeti mṛḍeti vai bhajati yaḥ satataṁ praṇatāmiyāt ||5|| || iti śrīvyāsatīrthayatikṛtā laghuśivastutiḥ ||