atha laghuśivastutiḥ
lalitacandranibhānanasusmitaṁ
śivapadaṁ śivadaṁ smaratāṁ śivam |


viśadakoṭitaṭitprabhayā yutaṁ
śivajayā śivayā śivayā yutam ||1||


naṭananāṭyanaṭaṁ naṭagāyakaṁ
janamudaṁ jalajāyatalocanam |


bhujagabhūṣaṇabhūṣitavigrahaṁ
praṇama he janate janavallabham ||3||


śrutiśataprabhayā prabhayāyutaṁ
haripadābjabhavaṁ śirasā dhṛtam |


śiva śiveti śiveti śiveti vai
bhava bhaveti bhaveti bhaveti vā ||4||


mṛḍa mṛḍeti mṛḍeti mṛḍeti vai
bhajati yaḥ satataṁ praṇatāmiyāt ||5||


|| iti śrīvyāsatīrthayatikṛtā laghuśivastutiḥ ||