श्रीकृष्णाष्टकम् अथ श्रीकृष्णाष्टकम् श्री वासुदेव मधूसुदन कैटभारे लक्ष्मीश पक्षिवरवाहन वामनेति | श्रीकृष्ण मन्मरणकाल उपागते तु त्वन्नाम मद्वचनगोचरतामुपैतु || १|| गोविंद गोकुलपते नवनीतचोर श्रीनंदनंदन मुकुंद दयापरेति | श्रीकृष्ण मन्मरणकाल उपागते तु त्वन्नाम मद्वचनगोचरतामुपैतु || २|| नारायणाखिलगुणार्णव सर्ववेद पारायणप्रिय गजादिपमोचकेति | श्रीकृष्ण मन्मरणकाल उपागते तु त्वन्नाम मद्वचनगोचरतामुपैतु || ३|| आनंदसच्चिदखिलात्मक भक्तवर्ग स्वानंददान चतुरागम सन्नुतेति | श्रीकृष्ण मन्मरणकाल उपागते तु त्वन्नाम मद्वचनगोचरतामुपैतु || ४|| श्रीप्राणतोऽधिकसुखात्मकरूपदेव प्रोद्यद्दिवाकरनिभाच्युत सद्गुणेति | श्रीकृष्ण मन्मरणकाल उपागते तु त्वन्नाम मद्वचनगोचरतामुपैतु || ५|| विश्वांधकारिमुखदैवतवंद्य शश्वत् विश्वोद्भवस्थितिमृतिप्रभृतिप्रदेति | श्रीकृष्ण मन्मरणकाल उपागते तु त्वन्नाम मद्वचनगोचरतामुपैतु || ६|| नित्यैकरूप दशरूप सहस्रलक्षा- नंतोरुरूप शतरूप विरूपकेति | श्रीकृष्ण मन्मरणकाल उपागते तु त्वन्नाम मद्वचनगोचरतामुपैतु || ७|| सर्वेश सर्वगत सर्वशुभानुरूप सर्वांतरात्मक सदोदित सत्प्रियेति | श्रीकृष्ण मन्मरणकाल उपागते तु त्वन्नाम मद्वचनगोचरतामुपैतु || ८|| || इति श्रीविष्णुतीर्थविरचितं श्रीकृष्णाष्टकम् ||