अथ श्रीकृष्णाष्टकम्
श्री वासुदेव मधूसुदन कैटभारे
लक्ष्मीश पक्षिवरवाहन वामनेति |


श्रीकृष्ण मन्मरणकाल उपागते तु
त्वन्नाम मद्वचनगोचरतामुपैतु || १||


गोविंद गोकुलपते नवनीतचोर
श्रीनंदनंदन मुकुंद दयापरेति |


श्रीकृष्ण मन्मरणकाल उपागते तु
त्वन्नाम मद्वचनगोचरतामुपैतु || २||


नारायणाखिलगुणार्णव सर्ववेद
पारायणप्रिय गजादिपमोचकेति |


श्रीकृष्ण मन्मरणकाल उपागते तु
त्वन्नाम मद्वचनगोचरतामुपैतु || ३||


आनंदसच्चिदखिलात्मक भक्तवर्ग
स्वानंददान चतुरागम सन्नुतेति |


श्रीकृष्ण मन्मरणकाल उपागते तु
त्वन्नाम मद्वचनगोचरतामुपैतु || ४||


श्रीप्राणतोऽधिकसुखात्मकरूपदेव
प्रोद्यद्दिवाकरनिभाच्युत सद्गुणेति |


श्रीकृष्ण मन्मरणकाल उपागते तु
त्वन्नाम मद्वचनगोचरतामुपैतु || ५||


विश्वांधकारिमुखदैवतवंद्य शश्वत्
विश्वोद्भवस्थितिमृतिप्रभृतिप्रदेति |


श्रीकृष्ण मन्मरणकाल उपागते तु
त्वन्नाम मद्वचनगोचरतामुपैतु || ६||


नित्यैकरूप दशरूप सहस्रलक्षा-
नंतोरुरूप शतरूप विरूपकेति |


श्रीकृष्ण मन्मरणकाल उपागते तु
त्वन्नाम मद्वचनगोचरतामुपैतु || ७||


सर्वेश सर्वगत सर्वशुभानुरूप
सर्वांतरात्मक सदोदित सत्प्रियेति |


श्रीकृष्ण मन्मरणकाल उपागते तु
त्वन्नाम मद्वचनगोचरतामुपैतु || ८||


|| इति श्रीविष्णुतीर्थविरचितं श्रीकृष्णाष्टकम् ||