śrīkṛṣṇāṣṭakam atha śrīkṛṣṇāṣṭakam vrajamanaḥ śaraṇaṁ yadunaṁdanaṁ rajatapīṭhapurasthitamādarāt | bhajakalokatatiṁ sa dayānidhiḥ nijapadaṁ nayatīti sadāgamāḥ ||1|| ajamukhāmarabṛṁdasuvaṁditaṁ bhujagaśīrṣavihāripadāṁbujam | yaja yathārthamanīṣihṛdālayaṁ tyaja vinaśvaradurviṣayānalam ||2|| vijayamitramamaṁdadhiyā'rcitaṁ vrajapatiṁ bhujadaṁḍadhṛtācalam | sujanatāladānavicakṣaṇaṁ dvijavarānanamāśraya yādavam ||3|| sṛjati pāti haratyatha viṣṭapaṁ ṣvajata yo hyurasā kamalālayam | rujamapāsya sukhaṁ svamasau diśet vijanadeśa upāsva madhudviṣam ||4|| gajaradāhatamallamamartyado- vyajanavījitamakṣijitāṁbujam | ajasi ceccharaṇaṁ muravairiṇaṁ na janināśapurogamadūṣaṇam ||5|| ajaranāthamahāmadavāraṇaṁ bhujaniveśananāśitakeśinam | svajanurīśavarāsurasaṁharaṁ vraja rajastamādinivṛttaye ||6|| dvijasutapradamaṁga payaścara- dhvajajaniṁ samarāhataśātravam | ajanageśaturaṁgamamānata- vrajasamīhitadaṁ bhaja yādavam ||7|| rajakasāmajakaṁsamukhāsanaṁ svajananījanakāmitasaukhyadam | rajanināthakulābharaṇaṁ dhṛta- srajamanaṁtaguṇaṁ bhaja he manaḥ ||8|| ṛtamanīṣahṛdabjasurālayaḥ śritasamīhitado madhuśātravaḥ | kṛtamidaṁ yatinā paṭhate'ṣṭakaṁ sutamukheṣṭatatiṁ dadate hariḥ ||9|| || iti śrīsatyasaṁdhayati kṛtaṁ śrīkṛṣṇāṣṭakam ||