atha śrīkṛṣṇāṣṭakam
vrajamanaḥ śaraṇaṁ yadunaṁdanaṁ
rajatapīṭhapurasthitamādarāt |


bhajakalokatatiṁ sa dayānidhiḥ
nijapadaṁ nayatīti sadāgamāḥ ||1||


ajamukhāmarabṛṁdasuvaṁditaṁ
bhujagaśīrṣavihāripadāṁbujam |


yaja yathārthamanīṣihṛdālayaṁ
tyaja vinaśvaradurviṣayānalam ||2||


vijayamitramamaṁdadhiyā'rcitaṁ
vrajapatiṁ bhujadaṁḍadhṛtācalam |


sujanatāladānavicakṣaṇaṁ
dvijavarānanamāśraya yādavam ||3||


sṛjati pāti haratyatha viṣṭapaṁ
ṣvajata yo hyurasā kamalālayam |


rujamapāsya sukhaṁ svamasau diśet
vijanadeśa upāsva madhudviṣam ||4||


gajaradāhatamallamamartyado-
vyajanavījitamakṣijitāṁbujam |


ajasi ceccharaṇaṁ muravairiṇaṁ
na janināśapurogamadūṣaṇam ||5||


ajaranāthamahāmadavāraṇaṁ
bhujaniveśananāśitakeśinam |


svajanurīśavarāsurasaṁharaṁ
vraja rajastamādinivṛttaye ||6||


dvijasutapradamaṁga payaścara-
dhvajajaniṁ samarāhataśātravam |


ajanageśaturaṁgamamānata-
vrajasamīhitadaṁ bhaja yādavam ||7||


rajakasāmajakaṁsamukhāsanaṁ
svajananījanakāmitasaukhyadam |


rajanināthakulābharaṇaṁ dhṛta-
srajamanaṁtaguṇaṁ bhaja he manaḥ ||8||


ṛtamanīṣahṛdabjasurālayaḥ
śritasamīhitado madhuśātravaḥ |


kṛtamidaṁ yatinā paṭhate'ṣṭakaṁ
sutamukheṣṭatatiṁ dadate hariḥ ||9||


|| iti śrīsatyasaṁdhayati kṛtaṁ śrīkṛṣṇāṣṭakam ||