kārtavīryārjunastotram atha kārtavīryārjunastotram kārtavīryārjuno nāma rājā bāhusahasravān | tasya smaraṇamātreṇa gataṁ naṣṭaṁ ca labhyate ||1|| kārtavīryaḥ khaladveṣi kṛtavīrya suto bali | sahasrabāhuḥ śatrughno raktavāsā dhanurdharaḥ | raktagaṁdho raktamālyo rājā smarturabhīṣṭadaḥ ||2|| dvādaiśaitāni nāmāni kārtavīryasya yaḥ paṭhet | saṁpadastatra jāyaṁte janastatra vaśaṁ gataḥ | ānayatyāśu dūrasthaṁ kṣemalābhayutaṁ priyam ||3|| sahasrabāhusaśaraṁ mahitaṁ sacāpaṁ raktāṁbaraṁ raktakirīṭakuṁḍalam | corādiduṣṭabhayanāśanamiṣṭadaṁ taṁ dhyāyen mahābalavijṛṁbhitakārtavīryam ||4|| yasya smaraṇamātreṇa sarvaduḥkhakṣayo bhavet | yannāmāni mahāvīra- ścārjunaḥ kṛtavīryavān ||5|| haihayādhipateḥ stotraṁ sahasrāvṛttikāritam | vāṁchitārthapradaṁ nṛṇāṁ svarājyaṁ sukṛtaṁ yadi ||6|| || iti kārtavīryārjunastotram ||