atha kārtavīryārjunastotram
kārtavīryārjuno nāma
rājā bāhusahasravān |


tasya smaraṇamātreṇa
gataṁ naṣṭaṁ ca labhyate ||1||


kārtavīryaḥ khaladveṣi
kṛtavīrya suto bali |


sahasrabāhuḥ śatrughno
raktavāsā dhanurdharaḥ |


raktagaṁdho raktamālyo
rājā smarturabhīṣṭadaḥ ||2||


dvādaiśaitāni nāmāni
kārtavīryasya yaḥ paṭhet |


saṁpadastatra jāyaṁte
janastatra vaśaṁ gataḥ |


ānayatyāśu dūrasthaṁ
kṣemalābhayutaṁ priyam ||3||


sahasrabāhusaśaraṁ mahitaṁ sacāpaṁ
raktāṁbaraṁ raktakirīṭakuṁḍalam |


corādiduṣṭabhayanāśanamiṣṭadaṁ taṁ
dhyāyen mahābalavijṛṁbhitakārtavīryam ||4||


yasya smaraṇamātreṇa
sarvaduḥkhakṣayo bhavet |


yannāmāni mahāvīra-
ścārjunaḥ kṛtavīryavān ||5||


haihayādhipateḥ stotraṁ
sahasrāvṛttikāritam |


vāṁchitārthapradaṁ nṛṇāṁ
svarājyaṁ sukṛtaṁ yadi ||6||


|| iti kārtavīryārjunastotram ||