अथ करावलंबनस्तोत्रं
त्रय्या विकासकमजं मुहुरंतरेव
संचिंत्य मध्वगुरुपादयुगं गुरूंश्च |
वेदेशपादजलजं हृदि साधु कृत्वा
संप्रार्थये श्रुतिविकासकहस्तदानं ||1||


पद्मासनादिसुरसत्तमभूसुरादि-
सल्लोकबोधदजने बदरीनिवासिन् |
सच्छास्त्र शस्त्रहृतसत्कुमते सदिष्ट
वासिष्ठकृष्ण मम देहि करावलंबं ||2||


आम्नायविस्तरविशारद शारदेश
भूताधिपादिसुरसंस्तुत पादपद्म |
योगीश योगिहृदयामलकंजवास
वासिष्ठकृष्ण मम देहि करावलंबं ||3||


सद्ब्रह्मसूत्रवरभारततंत्रपूर्व-
निर्माण निर्मलमतेऽखिलदोषदूर |
आनंदपूर्णकरुणाकर देवदेव
वासिष्ठकृष्ण मम देहि करावलंबं ||4||


अर्कात्मजाजलतरंगविचारिचारु-
वायूपनीतशुभगंधतरूपवासिन् |
अर्कप्रभैणवरचर्मधरोरुधामन्
वासिष्ठकृष्ण मम देहि करावलंबं ||5||


तर्काभयेतकर तात शुकस्य कीट-
राज्यप्रदाघटितसंघटकात्मशक्ते |
भृत्यार्तिहन् प्रणतपूरुसुवंशकारिन्
वासिष्ठकृष्ण मम देहि करावलंबं ||6||


काले जले जलदनील कृतोरुन(व)र्मन्-
आम्नायहारिसुरवैरिहरावतार |
मत्स्यस्वरूप कृतकंजजवेददायिन्(दान)
वासिष्ठकृष्ण मम देहि करावलंबं ||7||


गीर्वाणदैत्यबललोलितसिंधुमग्न-
मंथाचलोद्धरण देव सुधाप्तिहेतोः |
कूर्मस्वरूपधर भूधर नीरचारिन्
वासिष्ठकृष्ण मम देहि करावलंबं ||8||


क्षोणीहरोरुबलदैत्यहिरण्यनेत्र-
प्रध्वंसदंष्ट्रयुगलाग्रसुरप्रमोद |
पृथ्वीधराध्वरवरांग वराहरूप
वासिष्ठकृष्ण मम देहि करावलंबं ||9||


प्रह्लादशोकविनिमोचन देवजात-
संतोषदोरुबलदैत्यहिरण्यदारिन् |
सिंहास्यमानुषशरीरयुतावतार
वासिष्ठकृष्ण मम देहि करावलंबं ||10||


देवेंद्रराज्यहरदानवराजयज्ञ-
शालार्थिरूपधर वज्रधरार्तिहारिन् |
यांचामिषादसुरवंचक वामनेश
वासिष्ठकृष्ण मम देहि करावलंबं ||11||


तातापकारिनृपवंशवनप्रदाह-
वह्ने भृगुप्रवर राम रमानिवास |
सूर्यांशुशुभ्रपरशुप्रवरायुधाढ्य
वासिष्ठकृष्ण मम देहि करावलंबं ||12||


रक्षोधिराजदशकंधरकुंभकर्ण-
पूर्वारिकालन मरुद्वरसूनुमित्र |
सीतामनोहर वरांग रघूत्थराम
वासिष्ठकृष्ण मम देहि करावलंबं ||13||


कृष्णाप्रियाप्रियकरावनिभारभूत-
राजन्यसूदन सुरद्विजमोददायिन् |
भैष्मीपुरःसरवधूवरकेलिकृष्ण
वासिष्ठकृष्ण मम देहि करावलंबं ||14||


सद्धर्मचारिजिनमुख्यसुरारिवृंद-
सम्मोहन त्रिदशबोधन बुद्धरूप |
उग्रादिहेतिनिचयग्रसनामितात्मन्
वासिष्ठकृष्ण मम देहि करावलंबं ||15||


ज्ञानादिसद्गुणविहीनजनप्रकीर्ण-
काले कलेस्तुरगवाहन दुष्टहारिन् |
कल्किस्वरूप कृतपूर्वयुगप्रवृत्ते
वासिष्ठकृष्ण मम देहि करावलंबं ||16||


यज्ञैतरेयकपिलर्षभदत्तधन्वं-
तर्यश्वसन्मुखकुमारसुयोषिदात्मन् |
सद्धर्मसूनुवर तापस हंसरूप
वासिष्ठकृष्ण मम देहि करावलंबं ||17||


सत्केशवादिद्विषडात्मक वासुदेवा-
द्यात्मादिना सुचतुरूप सुशिंशुमार |
कृद्धोल्कपूर्वकसुपंचकरूप देव
वासिष्ठकृष्ण मम देहि करावलंबं ||18||


नारायणादिशतरूप सहस्ररूप |
विश्वादिना सुबहुरूप परादिना च |
दिव्याजिताद्यमितरूप सुविश्वरूप
वासिष्ठकृष्ण मम देहि करावलंबं ||19||


श्रीविष्णुनामगष्णुवर्णगसंधिगात्मन् |
मंडूकसत्तनुजह्रस्वसुनामकेन |
ध्यातर्षिणा सुसुखतीर्थकराब्जसेव्य
वासिष्ठकृष्ण मम देहि करावलंबं ||20||


वैकुंठपूर्वकत्रिधामगतत्रिरूप |
स्वक्ष्यादिधामगतविश्वपुरःसरात्मन् |
सत्केशवादिचतुरुत्तरविंशरूप
वासिष्ठकृष्ण मम देहि करावलंबं ||21||


सत्पंचरात्रप्रतिपाद्यरमादिरूप-
व्यूहात् पुरा सुपरिपूज्यनवस्वरूप |
विमलादिशक्तिनवकात्मकदिव्यरूप
वासिष्ठकृष्ण मम देहि करावलंबं ||22||


स्वायंभुवादिमनुसंस्थित दिव्यराज-
राजेश्वरात्मक तथा सदुपेंद्रनामन् |
सर्वेषु राजसु निविष्टविभूतिरूप
वासिष्ठकृष्ण मम देहि करावलंबं ||23||


प्रद्युम्नपार्थनरवैन्यबलानिरुद्ध-
पूर्वेषु संस्थितविशेषविभूतिरूप |
ब्रह्मादिजीवनिवहाख्यविभिन्नकांश
वासिष्ठकृष्ण मम देहि करावलंबं ||24||


(सत्पृश्निगर्भपितृहृद्यगयाप्रयाग-
वाराणसीस्थितगदाधरमाधवात्मन् |
सत् श्रीकराख्यहरिनामकव्यूहरूप
वासिष्ठकृष्ण मम देहि करावलंबं ||25||)


श्रीवेंकटेश सुविमानगरंगनाथ
नाथाविमुक्तिगप्रयागगमाधवात्मन् |
कांचीस्थसद्वरदराजत्रिविक्रमात्मन्
वासिष्ठकृष्ण मम देहि करावलंबं ||26||


सद्द्वारकारजतपीठसुपर्णपूर्व-
ब्रह्मण्यमध्यमठसंस्थितदिव्यमूर्ते |
सत्पाजकस्थितगयास्थगदाधरात्मन्
वासिष्ठकृष्ण मम देहि करावलंबं ||27||


वेदेशमद्गुरुकरार्चितपादपद्म-
श्रीकेशवध्रुवविनिर्मितदिव्यमूर्ते |
श्रीभीमरथ्यमलतीरमणूरवासिन्
वासिष्ठकृष्ण मम देहि करावलंबं ||28||


श्रीपांडुरंगसुस्यमंतकगंडिकाश्री-
मुष्णादिक्षेत्रवरसंस्थितनैकमूर्ते |
रूपैर्गुणैरवयवैस्ततितः स्वनंत
वासिष्ठकृष्ण मम देहि करावलंबं ||29||


अआदिक्षांतततवर्णसुवाच्यभूतै-
र्निर्भेदमूर्तिकमहासदजादिरूपैः |
शक्त्यादिभिर्विगतभेददशैकरूप
वासिष्ठकृष्ण मम देहि करावलंबं ||30||


सूर्यानलप्रभृतिहृद्दुरितौघतूल-
राशिप्रदाहकसुदर्शननामधेय |
नारायणप्रभृतिरूपसुपंचकात्मन्
वासिष्ठकृष्ण मम देहि करावलंबं ||31||


इच्छादिशक्तित्रितयेन तथाऽणिमादि-
शक्त्यष्टकेन विगताखिलभेदमूर्ते |
सन्मोचिकादिनवशक्त्यविभिन्नकांश
वासिष्ठकृष्ण मम देहि करावलंबं ||32||


जीवस्वरूपविनियामकबिंबरूप |
मूलेशनामक सुसारभुगिंधरूप |
प्रादेशरूपक विराडथ पद्मनाभ
वासिष्ठकृष्ण मम देहि करावलंबं ||33||


क्षाराब्धिसंगतमहाजलपातृवाड-
वाग्निस्वरूप परमाणुगताणुरूप |
अव्याकृतांबरगतापरिमेयरूप
वासिष्ठकृष्ण मम देहि करावलंबं ||34||


ब्रह्मादिसर्वजगतः सुविशेषतो वि
सर्वत्र संस्थितिनिमित्तत एव चासः |
व्यासः स वीति हि श्रुतेरिति व्यासनामन्
वासिष्ठकृष्ण मम देहि करावलंबं ||35||


निर्दोषपूर्णगुणचिज्जडभिन्नरूप
श्रुत्या यतस्त्व्वधिगतोऽसि ततस्त्वनामन् |
सच्छ्रीकराख्यहरिनामकव्यूहरूप
वासिष्ठकृष्ण मम देहि करावलंबं ||36||


पैलौडुलोमिवरजैमिनिकाशकृत्स्न-
कार्ष्णाजिनिप्रभृतिशिष्यसुसेवितांघ्रे |
कानीन मद्गुरुसुसेव्यपदाब्जयुग्म
वासिष्ठकृष्ण मम देहि करावलंबं ||37||


नानाविकर्मजनिताशुभसागरांतः
संभ्राम्यतः परिहतस्य षडूर्मिजालैः |
पुत्रादिनक्रनिगृहीतशरीरकस्य
वासिष्ठकृष्ण मम देहि करावलंबं ||38||


आशामदप्रभृतिसिंहवृकादिसत्वा-
कीर्णेऽटतो भवभयंकरकाननेऽस्मिन् |
पंचेषुचोरहृतबोधसुवित्तकस्य
वासिष्ठकृष्ण मम देहि करावलंबं ||39||


लक्ष्मीनिवास भवनीरविहीनकूप-
मध्यस्थितस्य मदभारविभिन्नबुद्धेः |
तृष्णाख्यवारणभयेन दिगंतभाजो
वासिष्ठकृष्ण मम देहि करावलंबं ||40||


अज्ञानमोहपटलाद्गतचक्षुषोऽलं
मार्गान्निजात् स्खलत ईशदयांबुराशे |
किं गम्यमित्यविरतं रटतो रमेश
वासिष्ठकृष्ण मम देहि करावलंबं ||41||


आजन्मचीर्णबहुदोषिण ईश जातु
त्वत्पादनीरजयुगं हृदि कुर्वतोऽलं |
देवापराधमनवेक्ष्य च वीक्ष्य भक्तिं
वासिष्ठकृष्ण मम देहि करावलंबं ||42||


आम्नायभारतपुराणसरःप्रभूत-
वासिष्ठकृष्णनुतिपंकजमालिकेयं |
देव त्वदर्थममलां रचितोचितां तां
कृत्वा ध्रियस्व हृदये भव भूतिदो मे ||43||


वासिष्ठकृष्णपदपद्ममधुव्रतेन
वेदेशतीर्थगुरुसेवकयादवेन |
हस्तावलंबनमिदं रचितं पठेद्यः |
तस्य प्रदास्यति करं बदरीनिवासी ||44||


वेदेशतीर्थगुरुमानसनीरजस्थ-
श्रीमध्वहृत्कमलवासिरमानिवासः |
प्रीतोऽस्त्वनेन शुभदो मम देवपूजा- |
व्याख्यादिसत्कृतिकृतो बदरीनिवासी ||45||


|| इति श्रीयदुपत्याचार्यविरचितं श्रीवेदव्यासकरावलंबनस्तोत्रं ||