करावलंबनस्तोत्रं अथ करावलंबनस्तोत्रं त्रय्या विकासकमजं मुहुरंतरेव संचिंत्य मध्वगुरुपादयुगं गुरूंश्च | वेदेशपादजलजं हृदि साधु कृत्वा संप्रार्थये श्रुतिविकासकहस्तदानं ||1|| पद्मासनादिसुरसत्तमभूसुरादि- सल्लोकबोधदजने बदरीनिवासिन् | सच्छास्त्र शस्त्रहृतसत्कुमते सदिष्ट वासिष्ठकृष्ण मम देहि करावलंबं ||2|| आम्नायविस्तरविशारद शारदेश भूताधिपादिसुरसंस्तुत पादपद्म | योगीश योगिहृदयामलकंजवास वासिष्ठकृष्ण मम देहि करावलंबं ||3|| सद्ब्रह्मसूत्रवरभारततंत्रपूर्व- निर्माण निर्मलमतेऽखिलदोषदूर | आनंदपूर्णकरुणाकर देवदेव वासिष्ठकृष्ण मम देहि करावलंबं ||4|| अर्कात्मजाजलतरंगविचारिचारु- वायूपनीतशुभगंधतरूपवासिन् | अर्कप्रभैणवरचर्मधरोरुधामन् वासिष्ठकृष्ण मम देहि करावलंबं ||5|| तर्काभयेतकर तात शुकस्य कीट- राज्यप्रदाघटितसंघटकात्मशक्ते | भृत्यार्तिहन् प्रणतपूरुसुवंशकारिन् वासिष्ठकृष्ण मम देहि करावलंबं ||6|| काले जले जलदनील कृतोरुन(व)र्मन्- आम्नायहारिसुरवैरिहरावतार | मत्स्यस्वरूप कृतकंजजवेददायिन्(दान) वासिष्ठकृष्ण मम देहि करावलंबं ||7|| गीर्वाणदैत्यबललोलितसिंधुमग्न- मंथाचलोद्धरण देव सुधाप्तिहेतोः | कूर्मस्वरूपधर भूधर नीरचारिन् वासिष्ठकृष्ण मम देहि करावलंबं ||8|| क्षोणीहरोरुबलदैत्यहिरण्यनेत्र- प्रध्वंसदंष्ट्रयुगलाग्रसुरप्रमोद | पृथ्वीधराध्वरवरांग वराहरूप वासिष्ठकृष्ण मम देहि करावलंबं ||9|| प्रह्लादशोकविनिमोचन देवजात- संतोषदोरुबलदैत्यहिरण्यदारिन् | सिंहास्यमानुषशरीरयुतावतार वासिष्ठकृष्ण मम देहि करावलंबं ||10|| देवेंद्रराज्यहरदानवराजयज्ञ- शालार्थिरूपधर वज्रधरार्तिहारिन् | यांचामिषादसुरवंचक वामनेश वासिष्ठकृष्ण मम देहि करावलंबं ||11|| तातापकारिनृपवंशवनप्रदाह- वह्ने भृगुप्रवर राम रमानिवास | सूर्यांशुशुभ्रपरशुप्रवरायुधाढ्य वासिष्ठकृष्ण मम देहि करावलंबं ||12|| रक्षोधिराजदशकंधरकुंभकर्ण- पूर्वारिकालन मरुद्वरसूनुमित्र | सीतामनोहर वरांग रघूत्थराम वासिष्ठकृष्ण मम देहि करावलंबं ||13|| कृष्णाप्रियाप्रियकरावनिभारभूत- राजन्यसूदन सुरद्विजमोददायिन् | भैष्मीपुरःसरवधूवरकेलिकृष्ण वासिष्ठकृष्ण मम देहि करावलंबं ||14|| सद्धर्मचारिजिनमुख्यसुरारिवृंद- सम्मोहन त्रिदशबोधन बुद्धरूप | उग्रादिहेतिनिचयग्रसनामितात्मन् वासिष्ठकृष्ण मम देहि करावलंबं ||15|| ज्ञानादिसद्गुणविहीनजनप्रकीर्ण- काले कलेस्तुरगवाहन दुष्टहारिन् | कल्किस्वरूप कृतपूर्वयुगप्रवृत्ते वासिष्ठकृष्ण मम देहि करावलंबं ||16|| यज्ञैतरेयकपिलर्षभदत्तधन्वं- तर्यश्वसन्मुखकुमारसुयोषिदात्मन् | सद्धर्मसूनुवर तापस हंसरूप वासिष्ठकृष्ण मम देहि करावलंबं ||17|| सत्केशवादिद्विषडात्मक वासुदेवा- द्यात्मादिना सुचतुरूप सुशिंशुमार | कृद्धोल्कपूर्वकसुपंचकरूप देव वासिष्ठकृष्ण मम देहि करावलंबं ||18|| नारायणादिशतरूप सहस्ररूप | विश्वादिना सुबहुरूप परादिना च | दिव्याजिताद्यमितरूप सुविश्वरूप वासिष्ठकृष्ण मम देहि करावलंबं ||19|| श्रीविष्णुनामगष्णुवर्णगसंधिगात्मन् | मंडूकसत्तनुजह्रस्वसुनामकेन | ध्यातर्षिणा सुसुखतीर्थकराब्जसेव्य वासिष्ठकृष्ण मम देहि करावलंबं ||20|| वैकुंठपूर्वकत्रिधामगतत्रिरूप | स्वक्ष्यादिधामगतविश्वपुरःसरात्मन् | सत्केशवादिचतुरुत्तरविंशरूप वासिष्ठकृष्ण मम देहि करावलंबं ||21|| सत्पंचरात्रप्रतिपाद्यरमादिरूप- व्यूहात् पुरा सुपरिपूज्यनवस्वरूप | विमलादिशक्तिनवकात्मकदिव्यरूप वासिष्ठकृष्ण मम देहि करावलंबं ||22|| स्वायंभुवादिमनुसंस्थित दिव्यराज- राजेश्वरात्मक तथा सदुपेंद्रनामन् | सर्वेषु राजसु निविष्टविभूतिरूप वासिष्ठकृष्ण मम देहि करावलंबं ||23|| प्रद्युम्नपार्थनरवैन्यबलानिरुद्ध- पूर्वेषु संस्थितविशेषविभूतिरूप | ब्रह्मादिजीवनिवहाख्यविभिन्नकांश वासिष्ठकृष्ण मम देहि करावलंबं ||24|| (सत्पृश्निगर्भपितृहृद्यगयाप्रयाग- वाराणसीस्थितगदाधरमाधवात्मन् | सत् श्रीकराख्यहरिनामकव्यूहरूप वासिष्ठकृष्ण मम देहि करावलंबं ||25||) श्रीवेंकटेश सुविमानगरंगनाथ नाथाविमुक्तिगप्रयागगमाधवात्मन् | कांचीस्थसद्वरदराजत्रिविक्रमात्मन् वासिष्ठकृष्ण मम देहि करावलंबं ||26|| सद्द्वारकारजतपीठसुपर्णपूर्व- ब्रह्मण्यमध्यमठसंस्थितदिव्यमूर्ते | सत्पाजकस्थितगयास्थगदाधरात्मन् वासिष्ठकृष्ण मम देहि करावलंबं ||27|| वेदेशमद्गुरुकरार्चितपादपद्म- श्रीकेशवध्रुवविनिर्मितदिव्यमूर्ते | श्रीभीमरथ्यमलतीरमणूरवासिन् वासिष्ठकृष्ण मम देहि करावलंबं ||28|| श्रीपांडुरंगसुस्यमंतकगंडिकाश्री- मुष्णादिक्षेत्रवरसंस्थितनैकमूर्ते | रूपैर्गुणैरवयवैस्ततितः स्वनंत वासिष्ठकृष्ण मम देहि करावलंबं ||29|| अआदिक्षांतततवर्णसुवाच्यभूतै- र्निर्भेदमूर्तिकमहासदजादिरूपैः | शक्त्यादिभिर्विगतभेददशैकरूप वासिष्ठकृष्ण मम देहि करावलंबं ||30|| सूर्यानलप्रभृतिहृद्दुरितौघतूल- राशिप्रदाहकसुदर्शननामधेय | नारायणप्रभृतिरूपसुपंचकात्मन् वासिष्ठकृष्ण मम देहि करावलंबं ||31|| इच्छादिशक्तित्रितयेन तथाऽणिमादि- शक्त्यष्टकेन विगताखिलभेदमूर्ते | सन्मोचिकादिनवशक्त्यविभिन्नकांश वासिष्ठकृष्ण मम देहि करावलंबं ||32|| जीवस्वरूपविनियामकबिंबरूप | मूलेशनामक सुसारभुगिंधरूप | प्रादेशरूपक विराडथ पद्मनाभ वासिष्ठकृष्ण मम देहि करावलंबं ||33|| क्षाराब्धिसंगतमहाजलपातृवाड- वाग्निस्वरूप परमाणुगताणुरूप | अव्याकृतांबरगतापरिमेयरूप वासिष्ठकृष्ण मम देहि करावलंबं ||34|| ब्रह्मादिसर्वजगतः सुविशेषतो वि सर्वत्र संस्थितिनिमित्तत एव चासः | व्यासः स वीति हि श्रुतेरिति व्यासनामन् वासिष्ठकृष्ण मम देहि करावलंबं ||35|| निर्दोषपूर्णगुणचिज्जडभिन्नरूप श्रुत्या यतस्त्व्वधिगतोऽसि ततस्त्वनामन् | सच्छ्रीकराख्यहरिनामकव्यूहरूप वासिष्ठकृष्ण मम देहि करावलंबं ||36|| पैलौडुलोमिवरजैमिनिकाशकृत्स्न- कार्ष्णाजिनिप्रभृतिशिष्यसुसेवितांघ्रे | कानीन मद्गुरुसुसेव्यपदाब्जयुग्म वासिष्ठकृष्ण मम देहि करावलंबं ||37|| नानाविकर्मजनिताशुभसागरांतः संभ्राम्यतः परिहतस्य षडूर्मिजालैः | पुत्रादिनक्रनिगृहीतशरीरकस्य वासिष्ठकृष्ण मम देहि करावलंबं ||38|| आशामदप्रभृतिसिंहवृकादिसत्वा- कीर्णेऽटतो भवभयंकरकाननेऽस्मिन् | पंचेषुचोरहृतबोधसुवित्तकस्य वासिष्ठकृष्ण मम देहि करावलंबं ||39|| लक्ष्मीनिवास भवनीरविहीनकूप- मध्यस्थितस्य मदभारविभिन्नबुद्धेः | तृष्णाख्यवारणभयेन दिगंतभाजो वासिष्ठकृष्ण मम देहि करावलंबं ||40|| अज्ञानमोहपटलाद्गतचक्षुषोऽलं मार्गान्निजात् स्खलत ईशदयांबुराशे | किं गम्यमित्यविरतं रटतो रमेश वासिष्ठकृष्ण मम देहि करावलंबं ||41|| आजन्मचीर्णबहुदोषिण ईश जातु त्वत्पादनीरजयुगं हृदि कुर्वतोऽलं | देवापराधमनवेक्ष्य च वीक्ष्य भक्तिं वासिष्ठकृष्ण मम देहि करावलंबं ||42|| आम्नायभारतपुराणसरःप्रभूत- वासिष्ठकृष्णनुतिपंकजमालिकेयं | देव त्वदर्थममलां रचितोचितां तां कृत्वा ध्रियस्व हृदये भव भूतिदो मे ||43|| वासिष्ठकृष्णपदपद्ममधुव्रतेन वेदेशतीर्थगुरुसेवकयादवेन | हस्तावलंबनमिदं रचितं पठेद्यः | तस्य प्रदास्यति करं बदरीनिवासी ||44|| वेदेशतीर्थगुरुमानसनीरजस्थ- श्रीमध्वहृत्कमलवासिरमानिवासः | प्रीतोऽस्त्वनेन शुभदो मम देवपूजा- | व्याख्यादिसत्कृतिकृतो बदरीनिवासी ||45|| || इति श्रीयदुपत्याचार्यविरचितं श्रीवेदव्यासकरावलंबनस्तोत्रं ||