जितंते स्तोत्रे पंचमोऽध्यायः ॥ अथ जितंते स्तोत्रे पंचमोऽध्यायः ॥ जितं ते पुंडरीकाक्ष नमस्ते विश्वभावन । नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज ॥1॥ नमस्ते वासुदेवाय शांतानंदचिदात्मने । अजिताय नमस्तुभ्यं षागुण्यनिधये नमः ॥2॥ अध्यक्षाय स्वतंत्राय निरपेक्षाय शाश्वते । महाविभूतिसंस्थाय नमस्ते पुरुषोत्तम ॥3॥ सहस्रशिरसे तुभ्यं सहस्रचरणाय ते । सहस्रबाहवे तुभ्यं सहस्रनयनाय ते ॥4॥ प्रधानपुरुषेशाय नमस्ते पुरुषोत्तम । अमूर्तये नमस्तुभ्यमेकमूर्ताय ते नमः ॥5॥ अनेकमूर्तये तुभ्यमक्षराय च ते नमः । व्यापिने वेदवेद्याय नमस्ते परमात्मने ॥6॥ चिन्मात्ररूपिणे तुभ्यं नमस्तुर्यादिमूर्तये । अणिष्ठाय स्थविष्ठाय महिष्ठाय च ते नमः ॥7॥ वरिष्ठाय वसिष्ठाय कनिष्ठाय नमो नमः । नेदिष्ठाय यविष्ठाय क्षेपिष्ठाय च ते नमः ॥8॥ पंचात्मने नमस्तुभ्यं सर्वांतर्यामिणे नमः । कलाषोडशरूपाय सृष्टिस्थित्यंतहेतवे ॥9॥ नमस्ते गुणरूपाय गुणरूपानुवर्तिने । व्यस्ताय च समस्ताय समस्तव्यस्तरूपिणे ॥10॥ लोकयात्राप्रसिद्ध्यर्थं सृष्टब्रह्मादिरूपिणे । नमस्तुभ्यं नृसिंहादिमूर्तिभेदाय विष्णवे ॥11॥ आदिमध्यांतशून्याय तत्त्वज्ञाय नमो नमः । प्रणवप्रतिपाद्याय नमः प्रणवरूपिणे ॥12॥ विपाकैः कर्मभिः क्लेशैरस्पृष्टवपुषे नमः । नमो ब्रह्मण्यदेवाय तेजसां निधये नमः ॥13॥ नित्यासाधारणानेकलोकरक्षापरिच्छदे । सच्चिदानंदरूपाय वरेण्याय नमो नमः ॥14॥ यजमानाय यज्ञाय यष्टव्याय नमो नमः । इज्याफलात्मने तुभ्यं नमः स्वाध्यायशालिने ॥15॥ नमः परमहंसाय नमः सत्त्वगुणाय ते । स्थिताय परमे व्योम्नि भूयो भूयो नमो नमः ॥16॥ हरिर्देहभृतामात्मा परप्रकृतिरीश्वरः । त्वत्पादमूलं शरणं यतः क्षेमो नृणामिह ॥17॥ संसारसागरे घोरे विषयावर्तसंकुले । अपारे दुस्तरेऽगाधे पतितं कर्मभिः स्वकैः ॥18॥ अनाथमगतिं भीरुं दयया परया हरे । मामुद्धर दयासिंधो सिंधोरस्मात् सुदुस्तरात् ॥19॥ मंत्रहीनं क्रियाहीनं भक्तिहीनं यदर्चितम् । तत् क्षंतव्यं प्रपन्नानामपराधसहो ह्यसि ॥20॥ अपराधसहस्रभाजनं पतितं भीमभवार्णवोदरे । अगतिं शरणागतं हरे कृपया केवलमात्मसात् कुरु ॥21॥ जन्मप्रभृति दासोऽस्मि शिष्योऽस्मि तनयोऽस्मि ते । त्वं च स्वामी गुरुर्माता पिता च मम बांधवः ॥22॥ नाहं हि त्वा प्रजानामि त्वां भजाम्येव केवलम् । बुद्ध्वैवं मम गोविंद मुक्त्युपायेन मां हरे ॥23॥ त्वमेव यच्छ मे श्रेयो नियमेऽपि दमेऽपि च । बुद्धियोगं च मे देहि येन त्वामुपयाम्यहम् ॥24॥ प्रियो मे त्वां विना नान्यो नेदं नेदमितीति च । बुद्धिं नीतिं च मे देहि येन त्वामुपयाम्यहम् ॥25॥ इति विज्ञाप्य देवेशं वैश्वदेवं स्वधामनि । कुर्यात् पंचमहायज्ञानपि गृह्योक्तवर्त्मना ॥26॥ इत्यादिसमये तस्य प्रोवाच कमलासनः । वेदानां सारमुद्धृत्य सर्वागमसमृद्धये ॥27॥ ॥ इति जितंतेस्तोत्रे पंचमोऽध्यायः ॥ ॥ इति श्रीपंचरात्रागमे महोपनिषदि ब्रह्मतंत्रे श्रीमदष्टाक्षरकल्पे हंस-ब्रह्मसंवादे जितंतेस्तोत्रम् ॥