जितंते स्तोत्रे चतुर्थोऽध्यायः ॥ अथ जितंते स्तोत्रे चतुर्थोऽध्यायः ॥ जितं ते पुंडरीकाक्ष पूर्णषाड्गुण्यविग्रह । नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज ॥1॥ देवानां दानवानां च सामान्यमधिदैवतम् । सर्वदा चरणद्वंद्वं व्रजामि शरणं तव ॥2॥ एकस्त्वमस्य लोकस्य स्रष्टा संहारकस्तथा । अध्यक्षश्चानुमंता च गुणमायासमावृतः ॥3॥ संसारसागरं घोरमनंतक्लेशभाजनम् । त्वामेव शरणं प्राप्य निस्तरंति मनीषिणः ॥4॥ न ते रूपं न चाकारो नायुधानि न चास्पदम् । तथाऽपि पुरुषाकारो भक्तानां त्वं प्रकाशसे ॥5॥ नैव किंचित्परोक्षं ते प्रत्यक्षोऽसि न कस्यचित् । नैव किंचिदसिद्धं ते न च सिद्धोऽसि कर्हिचित् ॥6॥ कार्याणां कारणं पूर्वं वचसां वाच्यमुत्तमम् । योगानां परमां सिद्धिं परमं ते पदं विदुः ॥7॥ अहं भीतोऽस्मि देवेश संसारेऽस्मिन् भयावहे । पाहि मां पुंडरीकाक्ष न जाने शरणं परम् ॥8॥ कालेष्वपि च सर्वेषु दिक्षु सर्वासु चाच्युत । शरीरे च गतौ चास्य वर्तते मे महद्भयम् ॥9॥ त्वत्पादकमलादन्यन्न मे जन्मांतरेष्वपि । निमित्तं कुशलस्यास्ति येन गच्छामि सद्गतिम् ॥10॥ विज्ञानं यदिदं प्राप्तं यदिदं ज्ञानमूर्जितम् । जन्मांतरेऽपि देवेश मा भूदस्य परिक्षयः ॥11॥ दुर्गतावपि जातायां त्वद्गतो मे मनोरथः । यदि नाशं न विंदेत तावताऽस्मि कृती सदा ॥12॥ न कामकलुषं चित्तं मम ते पादयोः स्थितम् । कामये वैष्णवत्वं च सर्वजन्मसु केवलम् ॥13॥ अज्ञानाद्यदि वा ज्ञानादशुभं यत्कृतं मया । क्षंतुमर्हसि देवेश दास्येन च गृहाण माम् ॥14॥ सर्वेषु देशकालेषु सर्वावस्थासु चाच्युत । किंकरोऽस्मि हृषीकेश भूयो भूयोऽस्मि किंकरः ॥15॥ इत्येवमनया स्तुत्या स्तुत्वा देवं दिने दिने । किंकरोऽस्मीति चात्मानं देवाय विनिवेदयेत् ॥16॥ मादृशो न परः पापी त्वादृशो न दयापरः । इति मत्वा जगन्नाथ रक्ष मां गरुडध्वज ॥17॥ यच्चापराधं कृतवानज्ञानात् पुरुषोत्तम । अज्ञस्य मम देवेश तत्सर्वं क्षंतुमर्हसि ॥18॥ अहंकारार्थकामेषु प्रीतिरद्यैव नश्यतु । त्वां प्रपन्नस्य मे सैव वर्धतां श्रीपते त्वयि ॥19॥ क्वाहमत्यंतदुर्बुद्धिः क्व नु चात्महितेक्षणम् । यद्धितं मम देवेश तदाज्ञापय माधव ॥20॥ सोऽहं ते देव देवेश नार्चनादौ स्तुतौ न च । सामर्थ्यवान् कृपामात्रमनोवृत्तिः प्रसीद मे ॥21॥ उपचारापदेशेन क्रियंतेऽहर्निशं मया । अपचारानिमान् सर्वान् क्षमस्व पुरुषोत्तम ॥22॥ न जाने कर्म यत्किंचिन्नापि लौकिकवैदिके । न निषेधविधी विष्णो तव दासोऽस्मि केवलम् ॥23॥ स त्वं प्रसीद भगवन् कुरु मय्यनाथे विष्णो कृपां परमकारुणिकः किल त्वम् । संसारसागरनिमग्नमनंतदीनम् उद्धर्तुमर्हसि हरे पुरुषोत्तमोऽसि ॥24॥ करचरणकृतं वा कायजं कर्मजं वा श्रवणमननजं वा मानसं वाऽपराधम् । विहितमविहितं वा सर्वमेतत् क्षमस्व जय जय करुणाब्धे श्रीपते श्रीमुकुंद ॥25॥ कर्मणा मनसा वाचा या चेष्टा मम नित्यशः । केशवाराधने सा स्याज्जन्मजन्मांतरेष्वपि ॥26॥ ॥ इति जितंतेस्तोत्रे चतुर्थोऽध्यायः ॥