जितंते स्तोत्रे चतुर्थोऽध्यायः ।। अथ जितंते स्तोत्रे चतुर्थोऽध्यायः ।। जितं ते पुंडरीकाक्ष पूर्णषाड्गुण्यविग्रह । नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज ॥१॥ देवानां दानवानां च सामान्यमधिदैवतम् । सर्वदा चरणद्वंद्वं व्रजामि शरणं तव ॥२॥ एकस्त्वमस्य लोकस्य स्रष्टा संहारकस्तथा । अध्यक्षश्चानुमंता च गुणमायासमावृतः ॥३॥ संसारसागरं घोरमनंतक्लेशभाजनम् । त्वामेव शरणं प्राप्य निस्तरंति मनीषिणः ॥४॥ न ते रूपं न चाकारो नायुधानि न चास्पदम् । तथाऽपि पुरुषाकारो भक्तानां त्वं प्रकाशसे ॥५॥ नैव किंचित्परोक्षं ते प्रत्यक्षोऽसि न कस्यचित् । नैव किंचिदसिद्धं ते न च सिद्धोऽसि कर्हिचित् ॥६॥ कार्याणां कारणं पूर्वं वचसां वाच्यमुत्तमम् । योगानां परमां सिद्धिं परमं ते पदं विदुः ॥७॥ अहं भीतोऽस्मि देवेश संसारेऽस्मिन् भयावहे । पाहि मां पुंडरीकाक्ष न जाने शरणं परम् ॥८॥ कालेष्वपि च सर्वेषु दिक्षु सर्वासु चाच्युत । शरीरे च गतौ चास्य वर्तते मे महद्भयम् ॥९॥ त्वत्पादकमलादन्यन्न मे जन्मांतरेष्वपि । निमित्तं कुशलस्यास्ति येन गच्छामि सद्गतिम् ॥१०॥ विज्ञानं यदिदं प्राप्तं यदिदं ज्ञानमूर्जितम् । जन्मांतरेऽपि देवेश मा भूदस्य परिक्षयः ॥११॥ दुर्गतावपि जातायां त्वद्गतो मे मनोरथः । यदि नाशं न विंदेत तावताऽस्मि कृती सदा ॥१२॥ न कामकलुषं चित्तं मम ते पादयोः स्थितम् । कामये वैष्णवत्वं च सर्वजन्मसु केवलम् ॥१३॥ अज्ञानाद्यदि वा ज्ञानादशुभं यत्कृतं मया । क्षंतुमर्हसि देवेश दास्येन च गृहाण माम् ॥१४॥ सर्वेषु देशकालेषु सर्वावस्थासु चाच्युत । किंकरोऽस्मि हृषीकेश भूयो भूयोऽस्मि किंकरः ॥१५॥ इत्येवमनया स्तुत्या स्तुत्वा देवं दिने दिने । किंकरोऽस्मीति चात्मानं देवाय विनिवेदयेत् ॥१६॥ मादृशो न परः पापी त्वादृशो न दयापरः । इति मत्वा जगन्नाथ रक्ष मां गरुडध्वज ॥१७॥ यच्चापराधं कृतवानज्ञानात् पुरुषोत्तम । अज्ञस्य मम देवेश तत्सर्वं क्षंतुमर्हसि ॥१८॥ अहंकारार्थकामेषु प्रीतिरद्यैव नश्यतु । त्वां प्रपन्नस्य मे सैव वर्धतां श्रीपते त्वयि ॥१९॥ क्वाहमत्यंतदुर्बुद्धिः क्व नु चात्महितेक्षणम् । यद्धितं मम देवेश तदाज्ञापय माधव ॥२०॥ सोऽहं ते देव देवेश नार्चनादौ स्तुतौ न च । सामर्थ्यवान् कृपामात्रमनोवृत्तिः प्रसीद मे ॥२१॥ उपचारापदेशेन क्रियंतेऽहर्निशं मया । अपचारानिमान् सर्वान् क्षमस्व पुरुषोत्तम ॥२२॥ न जाने कर्म यत्किंचिन्नापि लौकिकवैदिके । न निषेधविधी विष्णो तव दासोऽस्मि केवलम् ॥२३॥ स त्वं प्रसीद भगवन् कुरु मय्यनाथे विष्णो कृपां परमकारुणिकः किल त्वम् । संसारसागरनिमग्नमनंतदीनम् उद्धर्तुमर्हसि हरे पुरुषोत्तमोऽसि ॥२४॥ करचरणकृतं वा कायजं कर्मजं वा श्रवणमननजं वा मानसं वाऽपराधम् । विहितमविहितं वा सर्वमेतत् क्षमस्व जय जय करुणाब्धे श्रीपते श्रीमुकुंद ॥२५॥ कर्मणा मनसा वाचा या चेष्टा मम नित्यशः । केशवाराधने सा स्याज्जन्मजन्मांतरेष्वपि ॥२६॥ ॥ इति जितंतेस्तोत्रे चतुर्थोऽध्यायः ॥