जितंते स्तोत्रे तृतीयोऽध्यायः ।। अथ जितंते स्तोत्रे तृतीयोऽध्यायः ।। जितं ते पुंडरीकाक्ष नमस्ते विश्वभावन । नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज ॥१॥ नमस्ते वासुदेवाय शांतानंदचिदात्मने । अध्यक्षाय स्वतंत्राय निरपेक्षाय शाश्वते ॥२॥ अच्युतायाविकाराय तेजसां निधये नमः । क्लेशकर्माद्यसंस्पृष्टपूर्णषाड्गुण्यमूर्तये ॥३॥ त्रिभिर्ज्ञानबलैश्वर्यवीर्यशक्त्योजसां युगैः । त्रिगुणाय नमस्तेऽस्तु नमस्ते चतुरात्मने ॥४॥ प्रधानपुरुषेशाय नमस्ते पुरुषोत्तम । चतुःपंचनवव्यूहदशद्वादशमूर्तये ॥५॥ अनेकमूर्तये तुभ्यममूर्तायैकमूर्तये । नारायण नमस्तेऽस्तु पुंडरीकायतेक्षण ॥६॥ सुभ्रूललाट सुमुख सुस्मिताधरविद्रुम । पीनवृत्तायतभुज श्रीवत्सकृतभूषण ॥७॥ तनुमध्यमहावक्षः पद्मनाभ नमोऽस्तु ते । विलासविक्रमाक्रांतत्रैलोक्यचरणांबुज ॥८॥ नमस्ते पीतवसन स्फुरन्मकरकुंडल । स्फुरत्किरीटकेयूर नूपुरांगदभूषण ॥९॥ पंचायुध नमस्तेऽस्तु नमस्ते पांचकालिक । पंचकालरतानां त्वं योगक्षेमं वह प्रभो ॥१०॥ नित्यज्ञानबलैश्वर्यभोगोपकरणाच्युत । नमस्ते ब्रह्मरुद्रादिलोकयात्राप्रवर्तक ॥११॥ जन्मप्रभृति दासोऽस्मि शिष्योऽस्मि तनयोऽस्मि ते । त्वं च स्वामी गुरुर्माता पिता च मम बांधवः ॥१२॥ अयि त्वां भगवन् ब्रह्मशिवशक्रमहर्षयः । द्रष्टुं यष्टुमभिष्टोतुमद्यापीश नहीशते ॥१३॥ तापत्रयमहाग्राहभीषणे भवसागरे । मज्जतां नाथ नौरेषा प्रणतिस्तु त्वदर्पिता ॥१४॥ अनाथाय जगन्नाथ शरण्य शरणार्थिने । प्रसीद सीदते मह्यं मुह्यते भक्तवत्सल ॥१५॥ मंत्रहीनं क्रियाहिनं भक्तिहीनं यदर्चनम् । तत् क्षंतव्यं प्रपन्नानामपराधसहो ह्यसि ॥१६॥ सर्वेषु देशकालेषु सर्वावस्थासु चाच्युत । किंकरोऽस्मि हृषीकेश भूयो भूयोऽस्मि किंकरः ॥१७॥ एकत्रिचतुरत्यंतचेष्टायेष्टकृते सदा । व्यक्तषागुण्यतत्त्वाय चतुरात्मात्मने नमः ॥१८॥ कर्मणा मनसा वाचा या चेष्टा मम नित्यशः । केशवाराधने सा स्याज्जन्मजन्मांतरेष्वपि ॥१९॥ ॥ इति जितंतेस्तोत्रे तृतीयोऽध्यायः ॥