।। अथ जितंते स्तोत्रे तृतीयोऽध्यायः ।।


जितं ते पुंडरीकाक्ष नमस्ते विश्वभावन ।
नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज ॥१॥


नमस्ते वासुदेवाय शांतानंदचिदात्मने ।
अध्यक्षाय स्वतंत्राय निरपेक्षाय शाश्वते ॥२॥


अच्युतायाविकाराय तेजसां निधये नमः ।
क्लेशकर्माद्यसंस्पृष्टपूर्णषाड्गुण्यमूर्तये ॥३॥


त्रिभिर्ज्ञानबलैश्वर्यवीर्यशक्त्योजसां युगैः ।
त्रिगुणाय नमस्तेऽस्तु नमस्ते चतुरात्मने ॥४॥


प्रधानपुरुषेशाय नमस्ते पुरुषोत्तम ।
चतुःपंचनवव्यूहदशद्वादशमूर्तये ॥५॥


अनेकमूर्तये तुभ्यममूर्तायैकमूर्तये ।
नारायण नमस्तेऽस्तु पुंडरीकायतेक्षण ॥६॥


सुभ्रूललाट सुमुख सुस्मिताधरविद्रुम ।
पीनवृत्तायतभुज श्रीवत्सकृतभूषण ॥७॥


तनुमध्यमहावक्षः पद्मनाभ नमोऽस्तु ते ।
विलासविक्रमाक्रांतत्रैलोक्यचरणांबुज ॥८॥


नमस्ते पीतवसन स्फुरन्मकरकुंडल ।
स्फुरत्किरीटकेयूर नूपुरांगदभूषण ॥९॥


पंचायुध नमस्तेऽस्तु नमस्ते पांचकालिक ।
पंचकालरतानां त्वं योगक्षेमं वह प्रभो ॥१०॥


नित्यज्ञानबलैश्वर्यभोगोपकरणाच्युत ।
नमस्ते ब्रह्मरुद्रादिलोकयात्राप्रवर्तक ॥११॥


जन्मप्रभृति दासोऽस्मि शिष्योऽस्मि तनयोऽस्मि ते ।
त्वं च स्वामी गुरुर्माता पिता च मम बांधवः ॥१२॥


अयि त्वां भगवन् ब्रह्मशिवशक्रमहर्षयः ।
द्रष्टुं यष्टुमभिष्टोतुमद्यापीश नहीशते ॥१३॥


तापत्रयमहाग्राहभीषणे भवसागरे ।
मज्जतां नाथ नौरेषा प्रणतिस्तु त्वदर्पिता ॥१४॥


अनाथाय जगन्नाथ शरण्य शरणार्थिने ।
प्रसीद सीदते मह्यं मुह्यते भक्तवत्सल ॥१५॥


मंत्रहीनं क्रियाहिनं भक्तिहीनं यदर्चनम् ।
तत् क्षंतव्यं प्रपन्नानामपराधसहो ह्यसि ॥१६॥


सर्वेषु देशकालेषु सर्वावस्थासु चाच्युत ।
किंकरोऽस्मि हृषीकेश भूयो भूयोऽस्मि किंकरः ॥१७॥


एकत्रिचतुरत्यंतचेष्टायेष्टकृते सदा ।
व्यक्तषागुण्यतत्त्वाय चतुरात्मात्मने नमः ॥१८॥


कर्मणा मनसा वाचा या चेष्टा मम नित्यशः ।
केशवाराधने सा स्याज्जन्मजन्मांतरेष्वपि ॥१९॥


॥ इति जितंतेस्तोत्रे तृतीयोऽध्यायः ॥