जितंते स्तोत्रे द्वितीयोऽध्यायः ॥ अथ जितंते स्तोत्रे द्वितीयोऽध्यायः ॥ जितं ते पुंडरीकाक्ष नमस्ते विश्वभावन । नमस्तेऽस्तु हृषिकेश महापुरुषपूर्वज ॥1॥ विज्ञापनमिदं देव शृणुष्व पुरुषोत्तम । नरनारायणाभ्यां च श्वेतद्वीपनिवासिभिः ॥2॥ नारदाद्यैर्मुनिगणैः सनकाद्यैश्च योगिभिः । ब्रह्मेशाद्यैः सुरगणैः पंचकालपरायणैः ॥3॥ पूज्यसे पुंडरीकाक्ष दिव्यैर्मंत्रैर्महात्मभिः । पाषंडधर्मसंकीणे भगवद्भक्तिवर्जिते ॥4॥ कलौ जातोऽस्मि देवेश सर्वधर्मबहिष्कृते । कथं त्वामसमा(दा)चारः पापप्रसवभूरुहः ॥5॥ अर्चयामि दयासिंधो पाहि मां शरणागतम् । तापत्रयदवाग्नौ मां दह्यमानं सदा विभो ॥6॥ पाहि मां पुंडरीकाक्ष केवलं कृपया तव । जन्ममृत्युजराव्याधिदुःखसंतप्तदेहिनम् ॥7॥ पालयाशु दृशा देव तव कारुण्यगर्भया । इंद्रियाणि मया जेतुमशक्यं पुरुषोत्तम ॥8॥ शरीरं मम देवेश व्याधिभिः परिपीडितम् । मनो मे पुंडरीकाक्ष विषयानेव धावति ॥9॥ वाणी मम हृषिकेश मिथ्यापारुष्यदूषिता । एवं साधनहीनोऽहं किं करिष्यामि केशव रक्ष मां कृपया कृष्ण भवाब्धौ पतितं सदा ॥10॥ अपराधसहस्राणां सहस्रमयुतं तथा । अर्बुदं चाप्यसंख्येयं करुणाब्धे क्षमस्व मे ॥11॥ यं चापराधं कृतवान् अज्ञानात् पुरुषोत्तम । अज्ञस्य मम देवेश तत् सर्वं क्षंतुमर्हसि ॥12॥ अज्ञत्वादल्पशक्तित्वादालस्याद्दुष्टभावनात् । कृतापराधं कृपणं क्षंतुमर्हसि मां विभो ॥13॥ अपराधसहस्राणि क्रियंतेऽहर्निशं मया । तानि सर्वाणि मे देव क्षमस्व मधुसूदन ॥14॥ यज्जन्मनः प्रभृति मोहवशं गतेन नानापराधशतमाचरितं मया ते । अंतर्बहिश्च सकलं तव पश्यतो हि क्षंतुं त्वमर्हसि हरे करुणावशेन ॥15॥ कर्मणा मनसा वाचा या चेष्टा मम नित्यशः । केशवाराधने सा स्याज्जन्मजन्मांतरेष्वपि ॥16॥ ॥ इति जितंते स्तोत्रे द्वितीयोऽध्यायः ॥