|| अथ जितंते स्तोत्रे द्वितीयोऽध्यायः ॥


जितं ते पुंडरीकाक्ष नमस्ते विश्वभावन ।
नमस्तेऽस्तु हृषिकेश महापुरुषपूर्वज ॥1॥


विज्ञापनमिदं देव शृणुष्व पुरुषोत्तम ।
नरनारायणाभ्यां च श्वेतद्वीपनिवासिभिः ॥2॥


नारदाद्यैर्मुनिगणैः सनकाद्यैश्च योगिभिः ।
ब्रह्मेशाद्यैः सुरगणैः पंचकालपरायणैः ॥3॥


पूज्यसे पुंडरीकाक्ष दिव्यैर्मंत्रैर्महात्मभिः ।
पाषंडधर्मसंकीणे भगवद्भक्तिवर्जिते ॥4॥


कलौ जातोऽस्मि देवेश सर्वधर्मबहिष्कृते ।
कथं त्वामसमा(दा)चारः पापप्रसवभूरुहः ॥5॥


अर्चयामि दयासिंधो पाहि मां शरणागतम् ।
तापत्रयदवाग्नौ मां दह्यमानं सदा विभो ॥6॥


पाहि मां पुंडरीकाक्ष केवलं कृपया तव ।
जन्ममृत्युजराव्याधिदुःखसंतप्तदेहिनम् ॥7॥


पालयाशु दृशा देव तव कारुण्यगर्भया ।
इंद्रियाणि मया जेतुमशक्यं पुरुषोत्तम ॥8॥


शरीरं मम देवेश व्याधिभिः परिपीडितम् ।
मनो मे पुंडरीकाक्ष विषयानेव धावति ॥9॥


वाणी मम हृषिकेश मिथ्यापारुष्यदूषिता ।
एवं साधनहीनोऽहं किं करिष्यामि केशव
रक्ष मां कृपया कृष्ण भवाब्धौ पतितं सदा ॥10॥


अपराधसहस्राणां सहस्रमयुतं तथा ।
अर्बुदं चाप्यसंख्येयं करुणाब्धे क्षमस्व मे ॥11॥


यं चापराधं कृतवान् अज्ञानात् पुरुषोत्तम ।
अज्ञस्य मम देवेश तत् सर्वं क्षंतुमर्हसि ॥12॥


अज्ञत्वादल्पशक्तित्वादालस्याद्दुष्टभावनात् ।
कृतापराधं कृपणं क्षंतुमर्हसि मां विभो ॥13॥


अपराधसहस्राणि क्रियंतेऽहर्निशं मया ।
तानि सर्वाणि मे देव क्षमस्व मधुसूदन ॥14॥


यज्जन्मनः प्रभृति मोहवशं गतेन
नानापराधशतमाचरितं मया ते ।
अंतर्बहिश्च सकलं तव पश्यतो हि
क्षंतुं त्वमर्हसि हरे करुणावशेन ॥15॥


कर्मणा मनसा वाचा या चेष्टा मम नित्यशः ।
केशवाराधने सा स्याज्जन्मजन्मांतरेष्वपि ॥16॥


|| इति जितंते स्तोत्रे द्वितीयोऽध्यायः ॥