जितंते स्तोत्रे प्रथमोऽध्यायः ॥ अथ जितंते स्तोत्रे प्रथमोऽध्यायः ॥ ब्रह्मोवाच जितं ते पुंडरीकाक्ष पूर्णषागुण्यविग्रह । परानंद परब्रह्मन् नमस्ते चतुरात्मने ॥1॥ नमस्ते पीतवसन नमः कटकहारिणे । नमो नीलालकाबद्ध वेणीसुंदरपुंगव ॥2॥ स्फुरद्वलयकेयूरनूपुरांगदभूषणैः । शोभनैर्भूषिताकार कल्याणगुणराशये ॥3॥ करुणापूर्णहृदय शंखचक्रगदाधर । अमृतानंदपूर्णाभ्यां लोचनाभ्यां विलोकय ॥4॥ कृशं कृतघ्नं दुष्कर्मकारिणं पापभाजनम् । अपराधसहस्राणां आकरं करुणाकर ॥5॥ कृपया मां केवलया गृहाण मथुराधिप । विषयार्णवमग्नं मामुद्धर्तुं त्वमिहार्हसि ॥6॥ पिता माता सुहृद्बंधुर्भ्राता पुत्रस्त्वमेव मे । विद्या धनं च कामश्च नान्यत् किंचित् त्वया विना ॥7॥ यत्र कुत्र स्थले वासो येषु केषु भवोऽस्तु मे । तव दास्यैकभावे स्यात् सदा सर्वत्र मे रतिः ॥8॥ मनसा कर्मणा वाचा शिरसा वा कथंचन । त्वां विना नान्यमुद्दिश्य करिष्ये किंचिदप्यहम् ॥9॥ पाहि पाहि जगन्नाथ कृपया भक्तवत्सल । अनाथोऽहमधन्योऽहमकृतार्थो ह्यकिंचनः ॥10॥ नृशंसः पापकृत् क्रूरो वंचको निष्ठुरः सदा । भवार्णवे निमग्नं मामनन्यकरुणोदधे ॥11॥ करुणापूर्णदृष्टिभ्यां दीनं मामवलोकय । त्वदग्रे पतितं त्यक्तुं तावकं नार्हसि प्रभो ॥12॥ मया कृतानि पापानि विविधानि पुनः पुनः । त्वत्पादपंकजं प्राप्तुं नान्यत् त्वत्करुणां विना ॥13॥ साधनानि प्रसिद्धानि यागादीन्यब्जलोचन । त्वदाज्ञया प्रवृत्तानि त्वामुद्दिश्य कृतानि वै ॥14॥ भक्त्यैकलभ्यः पुरुषोत्तमो हि जगत्प्रसूतिस्थितिनाशहेतुः । अकिंचनं नान्यगतिं शरण्य गृहाण मां क्लेशिनमंबुजाक्ष ॥ धर्मार्थकाममोक्षेषु नेच्छा मम कदाचन । त्वत्पादपंकजस्याधो जीवितं मम दीयताम् ॥16॥ कामये तावकत्वेन परिचर्यासु वर्तनम् । नित्यं किंकरभावेन परिगृह्णीष्व मां विभो ॥17॥ लोकं वैकुंठनामानं दिव्यं षागुण्यसंयुतम् । अवैष्णवानामप्राप्यं गुणत्रयविवर्जितम् ॥18॥ नित्यं सिद्धैः समाकीर्णं त्वन्मयैः पांचकालिकैः । सभाप्रासादसंयुक्तं वनैश्चोपवनैः शुभैः ॥19॥ वापीकूपतटाकैश्च वृक्षषंडैश्च मंडितम् । अप्राकृतं सुरैर्वंद्यमयुताकसमप्रभम् ॥20॥ प्रकृष्टसत्त्वराशिं त्वां कदा द्रक्ष्यामि चक्षुषा । क्रीडंतं रमया सार्धं लीलाभूमिषु केशवम् ॥21॥ मेघश्यामं विशालाक्षं कदा द्रक्ष्यामि चक्षुषा । उन्नसं चारुदशनं बिंबोष्ठं शोभनाननम् ॥22॥ विशालवक्षसं श्रीशं कंबुग्रीवं जगद्गुरुम् । आजानुबाहुपरिघमुन्नतांसं मधुद्विषम् ॥23॥ तनूदरं निम्ननाभिमापीनजघनं हरिम् । करभोरुं श्रियःकांतं कदा द्रक्ष्यामि चक्षुषा ॥24॥ शंखचक्रगदापद्मैरंकितं पादपंकजम् । शरच्चंद्रशताक्रांतनखराजिविराजितम् ॥25॥ सुरासुरैर्वंद्यमानमृषिभिर्वंदितं सदा । मूर्धानं मामकं देव तावकं मंडयिष्यति ॥26॥ कदा गंभीरया वाचा श्रिया युक्तो जगत्पतिः । चामरव्यग्रहस्तं मामेवं कुर्विति वक्ष्यति ॥27॥ कदाऽहं राजराजेन गणनाथेन चोदितः । चरेयं भगवत्पादपरिचर्यासु वर्तनम् ॥28॥ शांताय सुविशुद्धाय तेजसे परमात्मने । नमः सर्वगुणातीतषागुण्यायादिवेधसे ॥29॥ सत्यज्ञानानंतगुणब्रह्मणे चतुरात्मने । नमो भगवते तुभ्यं वासुदेवामितद्युते ॥30॥ चतुःपंचनवव्यूहदशद्वादशमूर्तये । नमोऽनंताय विश्वाय विश्वातीताय चक्रिणे ॥31॥ नमस्ते पंचकालज्ञ पंचकालपरायण । पंचकालैकमनसां त्वमेव गतिरव्ययः ॥32॥ स्वमहिम्नि स्थितं देवं निरनिष्टं निरंजनम् । अप्रमेयमजं विष्णुं शरणं त्वां गतोऽस्म्यहम् ॥33॥ वागतीतं परं शांतं कंजनाभं सुरेश्वरम् । तुरीयाद्यतिरक्तं त्वां कौस्तुभोद्भासिवक्षसम् ॥34॥ विश्वरूपं विशालाक्षं कदा द्रक्ष्यामि चक्षुषा । मोक्षं सालोक्यसारूप्यं प्रार्थये न कदाचन ॥35॥ इच्छाम्यहं महाभाग कारुण्यं तव सुव्रत । सकलावरणातीत किंकरोऽस्मि तवानघ ॥36॥ पुनः पुनः किंकरोऽस्मि तवाहं पुरुषोत्तम । आसनाद्यनुयागांतमर्चनं यन्मया कृतम् ॥37॥ भोगहीनं क्रियाहीनं मंत्रहीनमभक्तिकम् । तत्सर्वं क्षम्यतां देव दीनं मामत्मसात् कुरु ॥38॥ इति स्तोत्रेण देवेशं स्तुत्वा मधुनिघातिनम् । यागावसानसमये देवदेवस्य चक्रिणः । नित्यं किंकरभावेन स्वात्मानं विनिवेदयेत् ॥39॥ ॥ इति जितंतेस्तोत्रे प्रथमोऽध्यायः ॥